________________
उत्सूत्र
खण्डनम्
क्रिययोरुत्सूत्रत्वमाश्रित्य तुल्यतेति भावः' भत्रायं खण्डनप्रकारोऽखण्डरसेक्षुदण्डखण्डचर्वणादप्यतिमधुरताऽऽधारः, पूर्व ताव(चोत्सूत्रधर्म
HS वृश्योरेव दुष्टताऽऽविष्क्रियते-'दोषस्य प्रतिपत्ति'मिति पाठं प्रतिपद्यस्व, अथ साधुसाध्वीनां सहविहारविकारमकाराः शक्रेणापि दुष्परिहारा सागरीय
दयन्ते-"जे भिख्खू आगंतागारेसु जाव परियावहेसु वा xx एगो एगिथिए सद्धि विहारं वा करेज्ज. सज्झायं वा करेज्ज. असणं वा पाणं वा खाइमं वा साइमं वा आहारेज्ज. उच्चारं वा पासवर्ण वा परिहवेति. अन्नयरं वा अणारियं निहुरं अस्समणपाओग्गं कह कहेइ कहेंत वा सातिज्जति, तं सेवमाणे आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं" (इति)निशीथेऽष्टमोदेशके, "उक्तः सप्तमः इदानीमष्टमः तस्स इमो संबंधो कहितो- कहिया खलु आगारा, ते उ कहिं ? कतिविदा ? य बिन्नेया । आगंतागारादीमुं, सविगारविहारमादीया ।१। सत्तमस्स अंतसुत्ते (इ)त्थी पुरिसागारा कहिता, ते कहिं हवेज्ज ?, आगंतागारादिसु, ते आगंतागारादी इहं समति कतिविहा गामे आगारा निण्णेया ?, इह अपुव्वरूवियाणि-एगो साहू एगाए इत्थियाए सद्धिं समाणं गामाओ गामतरं विहारो अहवा गतागतं चंकमणं सज्झायं करेति असणादियं वा आहारेति उच्चारं पासवर्ण वा परिहवेति, एगो एगित्थियाए सद्धि वियारभूमि गच्छति अणारिया कामकहा णिरंतरं वा अप्पियं कहं कहेति काम निठुरकहाओ, एता चेव असमणपाडग्गा, अथवा देसभत्तकहादी जा संजमोवकारिका ण भवति सा सबा असमणपाउग्गा । आगंतागारे आरा-मागारे कुलावसथे। रिसिस्थिएगणेगे, चउक्कभयणा दुपख्खेवि ।२। एगो एगित्थिए सदि एगो अणेगित्थि(हिं)ए ? सद्धि अणेगा एगित्थिए सद्धि अणेगा अणेगिस्थिहि सदि । जा कामकहा सा उ होई, अणारिया लोइयलोउत्तरिया। निठुरभल्लीकहणं, भागवयपदोसखामणया ।३। अपि मायापि सर्दि, कहावि एगाणियस्स पडिसिद्धा। किं पुण ? अणारिगादी, तरुणित्थीणं सहगयरस ।४ा माइभगिणिमादीहिं अगम्मित्थीहिं सद्धिं एगाणियस्स