________________
धम्मकहावि काउंण वति, किं पुण अण्णाहिं तरुणित्थीहिं सद्धिं ? । अण्णावि अप्पसत्यासु थीसु कहा किमुयऽणारिय असभ्भ । चंकमणपाणभोयण, उच्चारेसु तु सविसेसो ५। भयणपयाण चउण्हं, अण्णयजुत्ते य संजते संते । जे भिख्खू विहरेज्जा, अहवा वि करेज्ज सज्झायं ।६। भयणपदा चउम्भंगो पुब्बुत्तो । असणादि वाऽऽहारे, उच्चारि च आचरिज्जाहि । निठुरमसा(हु)जहुत्तं, अन्नयरकह च जो कहइ ७ सो आणा अणवत्थं, मिच्छत्तविराहणं तहा दुविहं । पावति जम्हा तेणं, एए पया विवज्जेज्जा ।८। दिहे संका भोइगादि, जम्हा एते दोसा तम्हा ण कप्पति विहाराइ काउं, कारणे पुण करेज्जा वि । बितियपदमणप्पज्झे, गेलण्णुवसम्गरोहद्धाणे । संभमभयवासासु य, खंतिखमादीण निख्खमणे ।। दारमाहा । अण्णचऽणप्पज्झो सो सव्वाणि विहारादीणि करेज्जा, इयाणिं गेलण्णे
उद्देसम्मि चउत्थे, गेलण्णे जो विही समख्खातो । सो चेव य बितीयपदे, गेलण्णे अट्ठमुद्देसे ।१०। कंठा। इयाणि उवसग्गेत्ति, तत्थिमं - उदाहरणं-कुलवंसंमि पहीणे, ससगभसगेहि होइ आहरणं । सुकुमालियपत्वज्जा, सपञ्चवाया य फासेणं ।११॥” इत्यादि निशीथR| भाष्यचूर्पोरष्टमोद्देशके, यत्र संयत्यो भवन्ति तत्र क्षेत्रेऽप्यनवस्थानं साधूनामास्तां विहारादि, तथाचोक्तं बहत्कल्पभाष्यवृत्तिषु द्वितीय
खण्डे (प्रथमोद्देशके दशमसूत्रव्याख्याने) “से गामसि वा जाव रायहाणिसि वा एगवगडाए एगदुवाराए एगनिख्खमणपसाए नो KE कप्पइ निग्गंयाण य निग्गंथीण य एकतओ वत्थए, अथास्य सूत्रस्य का सम्बन्ध ? इत्याह-गामनगराइएK तेसु अ खेत्तेसु कत्य वसियत्वं ?, न
जत्थ न वसंति समणीमभ्भासे निम्गमपहे वा, ग्रामनगरादिषु तेषु पूर्वसूत्रोक्तेषु क्षेत्रेषु कुत्र वस्तव्यमिति चिन्तायामनेन सूत्रेण प्रतिपाद्यते-'यत्राभ्यासे' प्रतिश्रयासन्ने 'निर्गमपथे वा' निर्गमद्वारे श्रमण्यो न वसन्ति तत्र वस्तव्यमिति, xx जहा तस्स रायपुत्तस्स वेज्जेहि Fi| अंबगा अपस्थिति काउं पडिसिद्धा, तहा भगवयावि साहूणं अब्बभसेवा इह परत्थ य अपस्थित्ति का पडिसिद्धा, तप्पडिहारिणो