________________
धर्म
सागरीय
वाओ अ इत्थीपमुपंडगसंसत्ताए वसहीए संजइखेत्ते य ण ठायचं.” एतावता साधुभिः साध्वीभिः सार्द्धं न विहर्त्तव्यं, ये च साध्वीभिः सार्द्ध विहारं न प्रतिषेधयन्ति प्रत्युत यैः कैश्चिदपि समं विहारं कारयन्ति ते किल सिद्धान्तोत्तीर्ण वदन्ति, यत्र क्षेत्रान्तरं नयन्ति साधवः साध्वीस्तत्राप्यमी नयन्ति, न परे, यदुक्तं - "पञ्चानामाचार्योपाध्यायप्रवर्त्तकस्थविरगणावच्छेदकानामेकतरः संयतीर्नयति, ताथ स्त्रीसार्थेन समं संविज्ञेन परिणतवयसा नेतव्याः” बृहत्कल्पभाष्ये चतुर्थीदेशके गणधरस्यैव साध्वीनां क्षेत्रान्तरनयनेऽधिकारस्तत्प्रकारश्च निशीथभाष्यचूर्ण्योरष्टमोदेशके प्रोक्तः - "जया खेताओ खेत्तं संजतीतो संचारिज्जति तदा णिभ्भए निराबाहे साधू पुरओ ठित्ता. ताओ य मग्गतो पट्टिया आगच्छंति, भयाइकारणे पुण साधूणं पुरतो मग्गतो पख्खापख्खियं वा समंतओ वा ठिया गच्छेति, णिप्पच्च० गाहा, संजतीणं संबंधिणो जे संजता तेहिं सहितो गणधरो अप्पवितिओ अप्पतितिओ वा णिपच्चवाए णेति, सपच्चवाए सत्थेण सद्धिं णेति, जो वा संजतो सहस्सजोधाती सत्थे वा कयकरणो तेण सहितो णेति । उभयद्वा० गाहा, एगे आयरिया भणति - पुरतोवि ठिया सजतीतो गच्छंतु, किं कारणं ?, आह - काइयसण्णाणिवेहसंजयं मा वइणीए लहिति सोववइणिं, तम्हा पुरतो गच्छंतु, तं ण जुज्जति, कम्हा ?, तासिं अविणतो भण्णति लोगविरुद्धं च तम्हा उभयं जयणाए करेज्जा, का जयणा १, जत्थ एगो काइयसण्णं वोरिति तत्थ सव्वे विचिति, ततो (संजइओ) वि चिते दहुं मग्गतो चैव चिट्ठति, ताओ वि पितो सरीरचितं करेंति, एवं दोसा ण भवंति " x x " साध्वीनां क्षेत्रान्तरनेता गणधर बेगिष्यते - पियधम्मे दढम्मे, संविग्गोऽवज्जओयतेयस्सी । संगहुवग्गहकुसले, सुत्तत्थविक गणाहिवई |१| (व्याख्या-) 'प्रिय' इष्टो 'धर्मः श्रुतचारित्ररूपो यस्य स प्रियधर्मा, यस्तु तस्मिन्नेव धर्मे 'दृढो' द्रव्यक्षेत्राद्यापदुदयेऽपि निश्चलः सहधर्मा, राजदन्तादिवत् दृढशब्दस्य पूर्वनिपातः, संविग्नो द्विधा - द्रव्यतो भावतच, तत्र द्रव्यतो मृगः, सदैव त्रस्तमानसत्वात्, भावतो
उत्सूत्रखण्डनम्
॥ ३२ ॥