________________
धर्म
सागरीय
उत्सूत्रखण्डनम्
किं बीजं, न च वाड़मात्रतः प्रोक्तं प्रमाणी करोति कश्चित् , वृद्धि विनाऽन्या तिथिरादित्योदयवेलायामल्याऽपि ग्राह्या, तथाचोक्तं 'नारदीयपुराणे' रुक्माङ्गचरित्रे तिथिनिर्णयाधिकारे-"एतच्छ्रुतं मया दिन !, कृष्णदीपायनात्पुरा । आदित्योदयवेलायां, या च स्तोका | तिथिर्भवेत् । पूर्णा इत्येव मन्तव्या, प्रभूता नोदयं विना । पारणे मरणे नृणां, तिथिस्तात्कालिकी स्मृता । पैत्र्येऽस्तमनवेलायां, स्पृशन् पूर्णैव गम्यते ! । न तत्रोदयिनी ग्राह्या, देवे ह्यौदयिकी तिथिः" इति, अन्यच्च वृद्धौ (पूर्वतियौ) पाक्षिकं क्रियते इदं किं ?, सर्वा अपि तिथयो वृद्धौ पूर्णखात्पूर्वा एव मान्यत्वेन ग्राह्याः सन्ति, किमेकदेशदूषणाय तवेयं प्रवृत्तिः ?, (अमावास्यावृद्धौ एवं च पूर्णिमाद्धौ | पापकृत्यकरणाय चतुर्दश्यां पौषधोपवासादिधर्मकृत्यानि पाक्षिकप्रतिक्रमणं च निषेध्य प्रथमअमावास्यायां प्रथमपूर्णिमायां च पाक्षिकप्रतिक्रमणादिकरणं अस्य तपोभूतस्य सागरस्य अयथास्थाने अस्य मतेन उत्सूत्ररूपं अनेन मानितं अंगीकृतं )।३।३।१२।।
सावणबुढीए पुण, पजोसवणंपि सावणे तस्स। भदवयवुदि पढमे, भदवए तेण तं वुत्तं ॥१३॥
२२-"श्रावणवृद्धौ श्रावणमास एव 'पजोसवणं ति पर्युषणापर्व, 'अपिः' एवार्थे द्रष्टव्यः" इदमपि महाशवदागाडम्बरपल्लवितं, पूर्व श्रावणस्य जैनसिद्धान्तापेक्षया वृद्धिरेव नास्ति, पौषाषाढयोरेव वृद्धिश्रवणात् , सम्पति(लोके)सकलमासवृद्धौ श्रावणस्यापि वृद्धिस्सम्भवति, तत्र च तवृद्धावपि पञ्चकदशकव्यवस्थायां पञ्चाशता दिनैरेव पर्युषणा कर्त्तव्याः, तथाचोक्तं श्रीकल्पसूत्रे (दे० ला० पु. ६० द्वारा मुद्रिते ५८ पत्रे) "तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्वते वासावासं पज्जोसवेइ” विशेष(बृहत्) कल्पभाष्यचूर्णावप्येवं-"एत्य उ पणयं० गाहा-आसाढचाउम्मासिए पडिकते पंचहि पंचहि दिवसेहि गएहि जत्य जत्थ वासावासजोगं खेतं पडिपुग्नं तत्थ तत्थ पज्जोसवेयव्वं, जाव सवीसइराओ मासो, इय सत्तरी कहं भवइ ?, सवीसइराय मासं हिंडियाणं लद्धं