________________
खेत, भद्दवयसुद्धपंचमीए पज्जोसवेत्ता कत्तियपुण्णिमाए पडिक्कमेत्ता बिइयदिवसे णिग्गया, जइ भद्दवयअमावसाए पज्जोसर्वेति. पंचसत्तरी भवइ, जइ भद्दवयबहुलदसमीए ठिया तओ असीति भवइ, एवं जाव आसाढपुण्णिमाए ठिया ताहे वीसत्तरं सयं भवइ" तथा आषाढदौ श्रावणस्यैव विंशतिदिनेषु गतेषु पर्युषणा कर्तव्या भवति, तथाचोक्तं तत्रैव-"जइ अहिगमासो पडिओ तो वीसइरायं
गिहिणायं कज्जति, किं कारणं ? इत्य अहिगमासो चेव मासो गणिज्जति, स वीसाए समं सवीसतिराओ मासो भण्णति चैव ति" Pal तथा “समणे भगवं महावीरेवासाणंसवीसइराए मासे विइक्वते वासावासं पज्जोसवेइत्ति कल्पसिद्धान्तोक्त्या आषाढवृद्धावपि विंशतिरात्र
पर्युषणायां बोधितायामधिकमासस्य गणनात्सविंशतिरात्रमास एव पर्युषणाऽऽयाता, तथा च दिनगणनया श्रावणसितपञ्चम्येव पर्युषणायां मूर्दाभिषिक्ताऽभूत, खदभिप्रायस्त्वयं-यद्भाद्रपद एव पर्युषणा युज्यते, तेन श्रावणवृद्धौ द्वितीये श्रावणे भवत्पक्षे कथं सा घटते ?, परं । त्वया काणकरिणेव द्वितीयदिग्नाऽऽलोकि, यदधिकमासे श्रावण एव कथं पर्युषणा व्यधीयतेति, तेन नायं नियमो-यद्भाद्रपद एव पर्युषणा विधेयेति, लौकिकटिप्पनकानुसारेण श्रावणवृद्धावाषाढवृद्धाविव श्रावणे विधीयमाना सा युक्तेति सिद्धान्तपक्षस्य कक्षीकृतत्वात, तथा 'सङ्घपट्टक' (अष्टाविंशतितमकाव्य) वृत्तौ श्रीजिनपतिसूरिकृतायां (५२४ पृष्ठे) “यच्छास्त्रबाधाकर-सिद्धान्तविरोध्याधाकमौंदेशिकभोजनादि, यथा चौद्देशिकादीनां शास्त्रबाधितत्वं तथा प्रागेवोपपादितं, अथवा आषाढचतुर्मासकात्पश्चाशत्तमदिनप्रतिपादितस्य पर्युषणापर्वणः श्रावणाद्याधिक्यवति वर्षेऽशीतितमेऽन्हि विधानं, यदुक्तं-'वृद्धौ लोकदिशा नभस्यनमसोः सत्यां श्रुतोक्तं दिनं, पञ्चाशं परिहत्य ही शुचिभवात्पश्चाच्चतुर्मासकात् । तत्राशीतितमे कथं विदधते ? मूढा महं वार्षिकं, कुग्राहाद्विगणय्य जैनवचसो बाधां मुनिव्यसकाः ।।” इति, तथाऽस्मद्गुरवोऽप्येवमेवोचुस्तथाहि-"पर्युषणायां मासस्य दिनानां विंशतेश्च भणात्. तथा पञ्चकदशकेन पञ्चाशद्दिनसम्भवो मूलसूत्रोक्तो,