SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ पौषधशाला, तत्र वा तत्सामायिक कार्य श्राद्धैः, सदा-नोभयसन्ध्यमेवेत्यर्थः, कथं ?, विधिना-खमासमणं दाउ 'इच्छाकारेण संदिसह भगवन् ! सामाइयमुहपत्तिं पडिलेहेमि'त्ति भणिय बीयखमासमणपुव्यं पुत्तिं पडिलेहिय खमासमणेण सामाइयं संदिसाविय बीयखमासमणपुष्वं 'सामाइए ठामि त्ति वुत्तुं खमासमणदाणपुव्वं अद्धावणयगत्तो पंचमंगलं कट्टित्ता करेमि भंते ! सामाइय, सावज जोगं पञ्चख्खामि, जाव नियम पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामिति सामाइयमुत्तं भणइ, तओ पच्छा इरियावहियं पडिक्कमई'इत्यादि पूर्वसरिनिर्दिष्टविधानेन, अत्र ईर्यापथिकीं प्रतिक्रम्यैच सामायिकसूत्रोच्चारणं यत्केचिदाचक्षते तत्सिद्धान्तोत्तीर्ण, यत उक्तं आवश्यकचूर्णिबृहत्वृत्त्यादौ-'करेमि भंते ! सामाइयं सावज जोगं पञ्चख्खामि दुविहं तिविहेणं जाव साहू पज्जुवासामि त्ति काऊण x x पच्छा इरियावहियाए पडिक्कमइत्ति, इच्चाइणायव्वं " तथा "आवश्यकचूर्व्याधुक्तसामाचारी वियं-सामायिक श्रावकेण कथं कार्य ? तत्रोच्यते श्रावको द्विविधोऽनृद्धिमाप्त ऋद्धिप्राप्तव, तत्राद्यचैत्यगृहे साधूसमीपे पौषधशालायां गृहे वा, यत्र वा चित्तं विश्राम्यति तिष्ठति वा निर्व्यापारस्तत्र करोति, चतुषु स्थानेषु नियमेन | करोति-चैत्यगृहे साधुमूले पौषधशालायां गृहे वाऽऽवश्यकं कुर्वाण इति, एतेषु च यदि चैत्यगृहे साधुसमीपे वा करोति, तत्र यदि केनापि सह विवादो नास्ति. यदि भय कुतोऽपि न विद्यते. यदि कस्यापि किश्चिन्न धारयति. मा तत आकर्षापकर्षों भूतां, यदि| वाऽधमर्णमवलोक्य न गृन्हीयान्मा भाजीदिति बुद्धया. यदि वा गच्छन्न किमपि व्यापार व्यापारयेत्तदा गृह एव सामायिकं गृहीखा | चैत्यगृहं साधुमूलं वा. यथा साधुः पञ्चसमितिसमितस्त्रिगुप्तिगुप्तस्तथा याति, आगतश्च त्रिविधेन साधूनमस्कृत्य तत्साक्षिकं सामायिक | पुना करोति. 'करेमि भंते ! सामाइय, सावज जोगं पञ्चख्खामि, दुविहं तिविहेण जाव साहुं पज्जुवासामी'त्यादिसूत्रमुच्चार्य तत ईपिथिको साधुः पञ्चसमितिसावा गच्छन्न किमपि व्यायातः मा तत आकर्षाप
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy