SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सागरीय उत्सूत्र खण्डनम् जया सगिहे पोसहसालाए वा आवासए वा तत्थ णवरि गमणं णत्थि । जो इड्डीपत्तो सो सञ्चिट्ठिए एति, तेण जणरस अत्या होई, आढिया य साहुणो सुपुरिसपरिग्गहेण, जति सो कयसामाइओ एति ताधे आसहत्थिमादिणा जणेण य अधिकरणं वट्टति, ताघे ण करेलि, कपसामाइएण य पाएहिं आगंतव्वं, तेण ण करेति, आगतो साधुसमीवे करेति, जइ सो सावओ तो ण कोइ उठेइ, अह अहामी एति ता पूया कया होउ ति भण्णति, ताहे पुव्वरइयं आसणं कीरइ, आयरियाणं उहिया ये अच्छति, तत्थ उठेतमणुढेते दौसा विभासियव्वा, पच्छा सो इट्टीपत्तो सामाइयं करेति अणेण विधिणा-'करेमि भंते ! सामाइयं सावज्ज जोगं पचरुखामि दुविहं तिविहेगें जाव नियम पज्जुवासामि'त्ति, एवं सामाइयं काऊण पडिकतो वंदित्ता पुच्छति, सो य किर सामाइयं कुणतो मउड अवणेति कुंडलीणि णाममुई पुप्फतंबोलपावारगमादी वोसिरति" इत्येवं श्रीहरिभद्रमूरिभिश्चतुलपि स्थानेषु सामायिकाधिकारे ऋद्धिमाप्तानृद्धिमाप्तयोः श्राद्धयोः सामायिकदण्डकपाठादव्यवहित एवेर्यापथिकापाठः स्पष्टीकृतः, तथा आवश्यकचूर्णिपाठलेशस्त्वयं (मुद्रितायामुत्तरार्दै २९९ पृष्ठे) "एताए विधीए गंता तिविहेण साहुणो णमिऊण पच्छा साहुसख्खियं सामाइयं करेति. 'करेमि भंते ! सामोइयं, सावज जोग पञ्चख्खामि, दुविहं तिविहेणं जाव साहू पज्जुवासामिति काऊण, जइ चेइयाई अस्थि तो पढमं वदति, साहूणं सगासातो रयहरण णिसिज्ज वा मग्गति, अह घरे तो से उवग्गहिय रयहरणं अत्थि, तस्स असति पोत्तस्स अंतैणं पमज्जइ, पच्छा इरियावहियाए पडिकमति, पच्छा आलोपत्ता बंदति आयरियादी जहारायणियाए ति" तथा (श्रावकधर्मप्रकरणवृत्तौ) “चैत्यालये स्वे: निशान्ते, साधनामन्तिकेऽपि वा । कार्य पौषधशालायां, श्रादैस्तद्विधिना सदा ।शव्याख्या-'चैत्यालये' विधिचैत्ये, 'स्वे निशान्ते' स्वगृहेऽपि विजनस्थान इत्यधी, ('साधूनामंतिके' ) साधुसमीपे. पोषो ज्ञानादीनां धीयतेऽनेनेति 'पौष,' पर्वानुष्ठान, उपलक्षणात्सर्वधर्मानुष्ठानार्थ 'शाला गृह ॥१७॥
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy