________________
धर्म
उत्सूत्रखण्डनम्
साध्वादिसमीपे विधिना भवन्ति, प्रनितपूजकखालोक स्वत्यानि च द्रव्यभाव
प्रतिक्रामत्यागमनं चालोचयति, तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्ध सर्वसाधुनुपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगृहे तु यदि साधवो न सन्ति तदेर्यापथिकीपतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवन्दनां करोति, ततः पठनादि विधचे, साधुसद्भावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृन्हाति तथैव गमनविरहितं, न चावश्यक श्रावकस्य न सम्भवतीति वाच्यं, 'समणेण सावरण य, आवस्सकायव्वं हवइ जम्हा' इत्यादिवचनप्रतिष्ठितवादस्य, मुखवत्रिका प्रत्युपेक्षणपुर्वञ्च सर्वत्र सामायिकं साध्वादिसमीपे विधिना ग्राह्यमिति । ऋद्धिमाप्तस्तु चैत्यगृहं साधुमूलं वा महद्धर्थैति, येन लोकस्यास्था | जायते, चैत्यानि साधवश्च सत्पुरुषपरिग्रहेण विशेषपूज्या भवन्ति, पूजितपूजकखाल्लोकस्य, अतस्तेन गृह एव सामायिकमादाय नागन्तव्य
अधिकरणभयेन हस्त्यश्चाद्यनानयनप्रसङ्गात् , आयातश्च चैत्यालये विधिना प्रविश्य चैत्यानि च द्रव्यभावस्तवेनाभिष्टत्य यथासम्भव साधुसमीपे मुखपोतिकामत्युपेक्षणपुर्व 'करेमि भंते ! सामाइयं सावज जोगं पच्चख्खामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि जाव नियमं पज्जुवासामी'त्याधुच्चार्य-पथिकी प्रतिक्रम्य यथारानिकतया सर्वसाधूवाभिवन्ध प्रच्छनादिकरोति" इति पञ्चाधिकैकादशशतवर्षविहितायामोकेशगच्छीयकक्कसरिसन्तानीयोपाध्याययशोदेवविरचितायां नवपदप्रकरणवृत्तौ (मुद्रितायां २४३तमे पत्रे) तथा श्रावकमतिक्रमणचूर्णावपि चन्द्रगच्छीयश्रीविजयसिंहाचार्याः “वंदिऊण य गुरुणो च्छोभावंदणएण संदिसापिय सामाइयदंड| गमणुकट्टइ, जहा-'करेमि भंते ! सामाइयं, सावन जोगं पचख्खामि, जाव नियमं पज्जुवासामि, दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि' तओ इरियावहियाए पडिक्कमिउं आगमणं आलोइए, पच्छा जहाजेठं साहुणो वंदेऊणं पढइ सुणइ वत्ति" एवं सर्वत्र समाचो विधिः, तथा भवत्पूर्वजैः श्रीदेवेन्द्राचार्यैरपि (श्रावक)