SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ धर्म उत्सूत्रखण्डनम् साध्वादिसमीपे विधिना भवन्ति, प्रनितपूजकखालोक स्वत्यानि च द्रव्यभाव प्रतिक्रामत्यागमनं चालोचयति, तत आचार्यादीन् यथारत्नाधिकतयाऽभिवन्ध सर्वसाधुनुपयुक्तोपविष्टः पठति पुस्तकवाचनादि वा करोति, चैत्यगृहे तु यदि साधवो न सन्ति तदेर्यापथिकीपतिक्रमणपूर्वमागमनालोचनां विधाय चैत्यवन्दनां करोति, ततः पठनादि विधचे, साधुसद्भावे तु पूर्व एव विधिः, एवं पौषधशालायामपि, केवलं यथा गृहे आवश्यकं कुर्वाणो गृन्हाति तथैव गमनविरहितं, न चावश्यक श्रावकस्य न सम्भवतीति वाच्यं, 'समणेण सावरण य, आवस्सकायव्वं हवइ जम्हा' इत्यादिवचनप्रतिष्ठितवादस्य, मुखवत्रिका प्रत्युपेक्षणपुर्वञ्च सर्वत्र सामायिकं साध्वादिसमीपे विधिना ग्राह्यमिति । ऋद्धिमाप्तस्तु चैत्यगृहं साधुमूलं वा महद्धर्थैति, येन लोकस्यास्था | जायते, चैत्यानि साधवश्च सत्पुरुषपरिग्रहेण विशेषपूज्या भवन्ति, पूजितपूजकखाल्लोकस्य, अतस्तेन गृह एव सामायिकमादाय नागन्तव्य अधिकरणभयेन हस्त्यश्चाद्यनानयनप्रसङ्गात् , आयातश्च चैत्यालये विधिना प्रविश्य चैत्यानि च द्रव्यभावस्तवेनाभिष्टत्य यथासम्भव साधुसमीपे मुखपोतिकामत्युपेक्षणपुर्व 'करेमि भंते ! सामाइयं सावज जोगं पच्चख्खामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि जाव नियमं पज्जुवासामी'त्याधुच्चार्य-पथिकी प्रतिक्रम्य यथारानिकतया सर्वसाधूवाभिवन्ध प्रच्छनादिकरोति" इति पञ्चाधिकैकादशशतवर्षविहितायामोकेशगच्छीयकक्कसरिसन्तानीयोपाध्याययशोदेवविरचितायां नवपदप्रकरणवृत्तौ (मुद्रितायां २४३तमे पत्रे) तथा श्रावकमतिक्रमणचूर्णावपि चन्द्रगच्छीयश्रीविजयसिंहाचार्याः “वंदिऊण य गुरुणो च्छोभावंदणएण संदिसापिय सामाइयदंड| गमणुकट्टइ, जहा-'करेमि भंते ! सामाइयं, सावन जोगं पचख्खामि, जाव नियमं पज्जुवासामि, दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि' तओ इरियावहियाए पडिक्कमिउं आगमणं आलोइए, पच्छा जहाजेठं साहुणो वंदेऊणं पढइ सुणइ वत्ति" एवं सर्वत्र समाचो विधिः, तथा भवत्पूर्वजैः श्रीदेवेन्द्राचार्यैरपि (श्रावक)
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy