SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ उत्सूत्र खण्डनम् धाय्यपि टीकाकृता “कायोत्सर्ग-चारित्रदर्शनश्रुतज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रय, जातायेकवचनं, ततो-गुरुवन्दनादनन्तरं कुर्या "दिति धर्मव्याख्यातस्तदत्रापि सामान्यतः सामायिकाभिधानेऽपि सम्प्रदायात्रित्वमवसेयं, तथा यदा रात्रिपौषधिकश्रावकेभ्यः शयनाभ्यनुज्ञाऽवसरे वसर सागरीय सामायिक तोच्चारे कर्तव्ये सामायिकदण्डकत्रयमुच्चार्यते तदा सदा सामायिकव्रतमुच्चारयद्भिः सद्भिः किं न सामायिकत्रयमुच्चार्यते ?, तथा श्रीजिनवल्लभसूरिभिः सामायिकाधिकारे "पंचममलं कट्टित्ता भणइ-करेमि भंते ! सामाइयं" इत्यादि पाठे पुरा नमस्कारकथनपाठस्तथाऽऽवश्यकवृयाद्यनुसारेण सामायिकदण्डकपाठश्च पठित्तस्तदभिमायस्तु तदीयैश्शिष्यरेवावसीयते, न परः, अत एव तदपेक्षया युवापत्यैस्तत्पमकाशनप्रभाकरमायैः श्रीजिनपतिमूरिभिरप्युक्तं “पडिक्कमणमाइसु सामाइयदंडगो नक्कारो य बारतिगं भणिज्जइ" इति गुरुपारम्पर्यमाकलयद्भिर्विबुधैर्जिनपतिसूरिमणीक्सामायिकनवकारत्रयसाक्षादवलोकनरूपहेतुना श्रीजिनवल्लभसूरीणां तत्रित्वप्रणयनाभिप्रायोऽनुमीयते, धूमेन क्षितिधरकन्धरायां विभावसुप्रतिभानवत् , न च गुरुशिष्ययोरभिप्रायो विसंवदत्तीति, एवं श्रीजिनमभसूरिश्रीतरुणप्रभम्ररिप्रभृतिमहानुभावः सामायिकग्रहणाधिकारे इदमेव लिख्यतेस्म, तेन नात्र दोषकणिकासम्भव इति, एवमुपलक्षणोपात्तपौषग्रहणेऽपि सामान्यपाठमवलोक्य न व्यामूर्भाव्य, पूर्वनिदर्शितौधनियुक्त्युत्तराध्ययनाद्यवयवपाठव्याख्यावदत्रापि नमस्कारत्रयं पौषधदण्डकायच व्याख्येयं, व्रतत्वाविशेषात् , एकत्र दृष्टो न्यायः सर्वत्रापि प्रवर्तत इति, तरुणप्रभसूरिप्रभृतिग्रन्थकारकृतग्रन्थेषु तथा दर्शनाच्च ।।२-३। १७-१८-“यतेर्गृहिण इवोपधानोद्वहनमिहाधिकं, उपलक्षणात्प्रतिदिवसं विशेषत: पाक्षिकचतुर्मासादिपर्वदिवसेषु च जलच्छटाक्षेपादिना शौचाचाराद्यपि योद्धव्यं" तत्र साक्षादुक्तोपधानविधेबहुवक्तव्यत्वादल्पवक्तव्यस्य 'सूचीकटाह'न्यायेनोपलक्षणपदाक्षिप्तजलच्छटाक्षेFx अधिकनियोत्सत्रं अस्यैव नवीनमतेन अस्य मते चैत्यवन्दनध्धे “वारिज्जइ जइवि निआणादि" गाथात्रयाधिकपटनादिकं ज्ञेयं ।
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy