________________
पादेः परिहारविधिस्त्व- इदश्य ते उन्मत्तबालजल्पितप्रायं वचो न विद्वन्मनोरञ्जनाय प्रवर्त्तते न चायं प्रतिदिवस विशेषतः पाक्षिकतुर्मासकादिपर्व दिवसेषु च जलच्छटाक्षेपेणास्मदीयेषु सामाचारी ग्रन्थेषु प्रोक्तोऽस्ति यदालोक्य समस्मानाक्षिपसि, च्छुप्तिवारणशौचाचरप्रवृत्ती तु सदाचाराणामनिषिद्धे एव स्तः, ये पुनर्मलिनवृत्तयः शौचनामापि न सहन्ते ते तथा प्रवर्त्तन्तां, कस्तान् सत्पक्षान्तः क्षिपतीति शौचाचाराचरणेन यद्युत्सूत्रं स्याचदा सिद्धान्ततपोयोगाधिकारे ( * " तबतब सीस सयलोडिय(१)लदिचम्म रुहिराण महदंत मंस केस किस भिओहडावणऽत्थं करेमि काउस्सग्ग' मिति पठनं तदपनयनमपि कार्यं न स्यात्तच्च व्याख्याप्रज्ञप्ती पटनसमये स्पष्टतयोपदिष्टमस्ति, तवापीदं सम्मतमेवेति ) । तथा गृहिण उपधानवहनमस्ति, न यतीनां तदप्यसमीक्षिताभिधायित्वं स्वस्य स्वैरेव वाक्यैः प्रणयसि, (अति) साघोरयुपधा नवहनमदस्तथाहि श्री आचारमदीपे (१९ पत्रे) "तदेवं साधुभिः श्राश्रोपधानतपोऽवश्यकृत्यतथा समस्तान्यतपोभ्यः प्रथममेव सम्यगाराध्यं, निर्वाहार्थं बहुगृहकृत्यादिवैयग्रयेण प्रमादादिना वा ये उपधानं नोद्वहन्ते तेषां नमस्कारगुणनदेववन्दनेपथिकी प्रतिक्रमणादिजन्ममध्ये कदापि न शुद्धयतीति, भवान्तरे तेषां तल्लाभोऽपि दुस्सम्भवो, ज्ञानविराधकानां ज्ञानदुष्प्राप्यतायाः प्रतीतत्वात् तेन ज्ञानाराधनार्थिभिरुपधानविधौ सर्वशक्त्या यतनीयं” तथा योगविधिप्रकरणेऽपि तथा ये शक्तिमन्तो धृतिमन्तथ ते पढप्येतान्युपधानानि तत्र पूर्वभणिततपोभिरेव विच्छेदमकुर्वाणा वहन्ति, अन्ये त्वन्येन तपसा सान्तरमप्येतत्परिमाणं तपः पूरयन्तितरां,
पुनरुपधानमध्ये विकृतिं न गृन्हन्ति, द्विभक्तमेकभक्तं वा, आलोचनापाक्षिकादितपोमध्ये न लगति, किञ्च श्राद्धः श्रद्धालुविशुद्धx एतत्काँउंसस्थपाठस्थाने " योगवाहिनां स्वाध्यायकारिणां च साधूनामशुचिरुधिरामिषास्थ्यादीनामपि दूरापसारण न भवेदयमपि atmiere एव, सोsपि निषिद्धो भवतु भवत्पूर्वजैश्च तदपनयनं योगविधिमकरणेऽभ्युपगतमिति " प्रत्यन्तरे पाठान्तरम् ।