________________
धर्म
सागरोय
उत्सूत्र खण्डनम्
पौषधं विधापयन्ति भवत्सदक्षास्त एवोत्सूत्रप्रवृत्ति कर्तारः,४ तदेवं तव काकारेरिव प्रतिनियतदिवसग्राह्यपौषधव्रतधाम्नो ध्वान्तात्मकतया तदन्यदिनतद्ग्रहणतमसः प्रकाशात्मकतया च प्रतिमानं विचार्यमाणं कथं न व्याहतं भवति ?, विशेषार्थिनाखस्मद्गुरुश्रीजयसोममहोपाध्यायविहितस्वोपज्ञ 'पौषट्त्रिंशिका' विलोकनिया, स्थानाशून्यार्थमस्माभिर्दिङ्मात्रं दर्शितम् । १।४।
५-“छट्ठाइ तवुचरण-प्रथम दिने षष्ठादितपउच्चरणं प्रतिषिद्धं, आदिशब्दादष्टमदशमादिपरिग्रहः” अत्राय कण्कोद्धारः-तेनेदमुच्यते-यो छुपवासद्वयं विधास्यामीति धृतमतिः स किल प्रथमदिन एव षष्ठभक्तं प्रत्याख्यामीति प्रतिजानीते, यो हि त्रीनुपवासान् करिष्यामीति धृतचुद्धिः सचाष्टमभक्तमेवं पुरतोऽपि वाच्यं, परमस्यायं महता शब्ददर्दरेणार्कविटपिकाष्टिकान्यायेनासारो विचारमकारः, यत इयं चतुर्थषष्ठाष्टमादिसंज्ञा वर्तते, न पत्याख्यानोच्चारे प्रवर्तते, प्रथमदिने चतुर्थमिति संज्ञा. द्वितीयेऽन्हि षष्ठं. तृतीयेऽनह्यष्टममित्यादि, यदि पुनः प्रथमदिन एव षष्ठाष्टमादि संज्ञा स्यात् १, तदाऽष्टमभक्तिकस्य मुनेः प्रथमदिनेऽप्यष्टम भक्तवात् दशाष्टमाध्ययनोक्ततत्तृतीयदिनमायोग्यपानकत्रयमेवोपादेयं भवेत् , न षष्ठचतुर्थमायोग्यपानकानि, अनिष्टश्चतत् , तथा विकृष्टभक्तिकस्यापि साधोः प्रथमदिन एवोष्णविकटमेवोपादेयं स्यात् , नोत्स्वेदिमादिकमिति, असङ्गनश्चतत् , तृतीयदिनापर्येव तच्छरीरं देवताऽधिष्ठितमिति शेषपानकानामस्वीकारः, तथा च दशासूत्र-"विकिपत्तिअस्स भिख्खुस्स कप्पइ एगे उसिण वियडे"। किञ्चौधनियुक्तिवृत्तावपि तथैवाभिहितवात्तथाहि "विकृष्टतपस x अन्यच्चेद-अमावास्यापूर्णिमावृद्धौ सूर्योदययुक्तामुदयचतुर्दशी पर्वतिथिमपि महामिथ्याकल्पनया द्वितीयां त्रयोदशी मत्वा अन्येभ्यः कथयित्वा च तस्यामुदयचतुर्दशीपर्वतियावपि पौषधादिधर्मकृत्यानि ये निषेधयन्ति तदुत्सूत्र स्पष्टमेव ।