SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ काराभिमायाता भवतः !!, नहीदं वचन पन्यिदिनेषु पोपधनिषेधपरं, किन्तु पस पोषधकरणनियमपरं यथा आपकी श्राद्धपञ्चमपतिमाऽधिकारे 'दिवेव ब्रह्मचारी, न तु रात्रौ' इति वचनं दिवसे ब्रह्मचर्यनियमार्थ, न तु रात्रौ ब्रह्मनिषेधार्थ, अन्यथा पञ्चमपतिमाऽऽराधकथादेन रात्रावब्रह्मचारिणव भाव्यमिति पापोपदेश एव दत्तः स्यात् , रात्री ब्रह्मपालमे प्रतिमाऽतिचारश्च प्रसज्येत" (इत्यर्थदीपिकायां १६५ पत्रे), एवञ्चभिः श्रीरत्नशेखरमूरिभिर्विना प्रतिष्ठानं प्रासादोत्तम्भनन्यायः स्मारिता, आवश्यकबृहत्तौ तु (६४७ पत्रे) पाठवाय-" दिया बंभयारी, रातीपरिमाणकडे अपोसहिए । पोसहिए रतिमि य, नियमेणं बंभयारी य ५। इय जाव पंचमासा, विहरति हु पंचमा भवे पडिमा" । समवायाङ्गे (पत्र १९) “दिया बंभयारी, राति परिमाणकडे" तथा प्रवचनसारोदारवृत्तौ-“असिणाणवियडभोई, मउलियडो दिवसबंभयारी य । रति परिमाणकडो, पडियावज्जेस दिवसेस"। (मूल गाथा १८६, पत्र २९४, टीकायां) "प्रतिमावर्जेषु-कायोत्सर्गरहितेष्वपर्वस्वित्यर्थों, दिवसेषु-दिनेष्वित्यर्थः । तथा पञ्चाशकौँ -"जाव पडिमा पंचमासिया न समप्पति ताव दिवसओ बंभयारी, रत्तिं परिमाणं करेति-एग दो तिन्नि वा वारे अपोसहिनी, पोसहिओ रतिपि बंभयारी" तथा स्थानावृत्तौ-"असिणाणवियडभोइ (अस्नानोऽरात्रिभोजीत्यर्थः), मउलिकडो (मत्कलकरछ इत्यर्थः) दिवसबंभयारी य। राई परिमाणकडे, पडिमावज्जेसुदियहेसु ।। झायइ पडिमाइ ठिओ, तिलोयपुज्जे जिणे जियकसाए । नियदोसपञ्चणीय, अन्नं वा पंच जा मासा ।।" एतादृश एव पाठ उपासकदशावृत्तौ । तथाऽऽवश्यकचूयाँ प्रकारान्तरमपि दृश्यते-"राईभत्तपरिन्नाएत्ति पंचमी, सचित्ताहारपारेनाएत्ति षष्ठी, दिवाब्रह्मचारी राओ पारेमाणकडत्ति सप्तमी" एवश्चैषां स्वपक्षसिद्धये यत्माच्याचार्यपाउपरावर्तनं तन्महापापमिति । एवं नियतदिनेषु पौषधविधिप्रतिपादकेषु तदन्यदिनेषु च तनिषेधसाधकेषु शाखषु जाग्रत्सु ये पुनर्नियतदिनान्यदिनेषु
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy