SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ धर्म उत्सूत्र खण्डनम् सागरीय कल्याणं, गर्भक गर्भकल्याणक कल्लाणा होति का इति श्रीजिनभद्रा a इति, तदेवं सिद्धान्तपक्षमुररीकृत्यापि तत्प्रतिक्षेपायोद्यच्छन् सतां कथं नोपहास्यतां यासि ? (यत एवं वीरगर्भः कल्याणस्तवयोग्यः वन्दे वीरं गर्भरूपं, सदा कल्याणरूपकं । मन्यन्ते भाग्यवन्तः कि-मऽकल्याणकरूपकं ? ।। यत उक्तं गुरुतत्त्वदीपे “करोषि श्रीमहावीरे, कथं कल्याणकानि षट् ? । यत्तेष्वेकमऽकल्याणं, विमनीचकुलत्वतः ।।" कल्पकिरणावल्यां "अकल्याणकभूतस्य गर्भापहारस्य” कल्पसुबोधिकायां "नीचैर्गोत्रविपाकरूपस्य अतिनिन्धस्य आश्चर्यरूपस्य गर्भापहारस्यापि कल्याणकत्वकथनमनुचितं"। विमनीचकुलाश्चर्यगर्भापहारकारणैः। गर्भाधानमकल्याणं, गर्भकल्याणकं कथं ? ।२आश्चर्यमपि कल्याणं, श्रीमल्लिवीरयोर्मतं । नीचनिंद्याऽशुभैक्यि , रऽकल्याणं कथं भवेत् ? ॥३॥ कल्याणं च्यवनं प्रोक्तं, गर्भकल्याणकं तथा । अवतरणकल्याण-मकल्याणं कथं भवेत् १।४। यत उक्त | "गभ्भे जम्मे य तहा, णिख्खमणे चेव णाणणिव्वाणे । भुवणगुरूण जिणाणं, कल्लाणा होति णायव्वा ।३२॥” इति पंचाशके । “अवयरणजम्मणिरुखमण, णाणणिव्वाणपंचकल्लाणे । तित्थयराणं नियमा, करंति ऽसेसेसु खित्तेमु ११” इति श्रीजिनभद्रीयबृहत्संग्रहण्यां । नीचकुलेऽवती) हि. वीर: कल्याणको मतः । उच्चकुलाऽऽगतो वीरः, किमऽकल्याणको मतः१५॥ चेत्क्षत्रियकुलागतो, गर्भः कल्याणको मतः। विप्रकुलेऽवती) हि, किमऽकल्याणको मतः १।६। देवानन्दोदरे गर्भो, यथा कल्याणरूपक-स्तथैव त्रिशलोदरे, गर्भः कल्याणको मतः ।७। हरणं चापहारस्तत्, त्रिशलोदरधारणं । गर्भधारणकल्याणं, तच्चकल्याणक कथं ?।। तावदपहृतो गर्भः, त्रिशलाकुक्षिसंहृतः। अतो गर्भापहारो हि, श्रेयः कल्याणसूचकः ।। गर्भस्योदरसत्वस्य, इति स्थानांगवृत्तितः । हरणमुदरांतरे, सङ्कामणं तु श्रेयसे ।१०। उक्त इन्द्रेण मूलकल्पसूत्रे "तं सेयं खलु ममवि समणं भगवं महावीरं तिसलाए खत्तियाणीए वासिहसगुत्ताए कुच्छिसि गम्भत्ताए साहरावित्तए इति । त्रिशलोदरगो गर्भः, पंचकल्याणमध्यतः। प्रोक्तः श्रीभद्रबाहुभिः, स्वप्नः कल्याणको हि सः।११श मोक्तः पंचाशके गर्भो, यथा
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy