SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ वक्रेणे'ति न्यायः स्मारितः, स्वयं मिथ्यात्वं गच्छता परेऽपि तद्दायमापादिताः स्युरिति, स्वीयदेवमानने तु यदि विप्रत्ययो भविष्यति तदा तस्यैव मिथ्यात्वं, न परे श्रावका अपि परदेवमाननान्मिथ्यात्वं लभेरन् , बहुलाभोपस्थितावल्पव्ययस्यापीष्टखाद्, वणिकव्यवहारेऽपि तथोपलब्धे, राजकरं दखाऽपि ते व्यापार सूत्रयन्ति, यदेव मिथ्यात्वं तदेवोत्सूत्रं, इदं हि लोकोत्तरमिथ्यात्वं न भवति तेन नोत्सूत्र, | यदि पुनः स्वदेवे माननादभ्यधिकं शक्रस्तवादिविशेषा! विरचयति तदा तेन सम्यक्त्वमप्युज्वालित स्यात, भस्मनाऽऽदर्शवत् ।४।२।१५॥ एवं चामुंडाई-आराहणमत्थि नत्थि किर दोसो। बलिबक्कुलाइविहिणा, पंचनईसाहणं च पुणो ३ ॥१६॥ २६-"एवं-अमुना प्रकारेण, चामुण्डाद्याराधनमस्ति, आदिशब्दात क्षेत्रपालाद्यपि, नास्ति किल दोषः, तथा बलियाकुलादिविधिमा पञ्चमदीसाधनं, च पुनः" इदमपि ते अनुपासितगुरोर्वचो विद्वन्नर न रञ्जयति, यत्त्वया 'चामुण्डायाराधनमस्ती'त्युक्तं तच्चामुण्डाराधन केन विदधे ?, श्रूयते चब-श्रीजिनवल्लभसूरिभिश्चित्रकूटे चामुण्डादेवकुले तस्थिवद्भिदृष्टतच्चारित्रिखातिशयगुणावर्जिता चामुण्डा प्रतिबोधिता | सम्यक्त्वं प्रापिता, कथं पुनस्ते शुद्धचारित्रिणो मिथ्यासुर्याचामुण्डाया आराधनं विदध्युः १, प्रतिबोधस्तु मिथ्याखिना तीर्थकृद्भिरपि विहितो वर्त्तते, नात्र दोपकलिकाऽपि समुन्मीलति, चक्षुरौषधं कर्णयोः क्षिपन् कि शिल्पिकौशल लप्स्यसे ?, विदधे चामुण्डापतिबोधस्तत्यक्खा परोन्नतिमसहमानेन तदाराधनं विदध इत्युक्तं भवता, आदि शब्दात क्षेत्रपालाचाराधनं नास्मत्पूर्ववंश्यैर्विदधे, श्रूयन्ते दृश्यन्ते चैवं तत प्रवादाः-'पदस्थध्यानबलेन श्रीजिनदत्तसूरिभियुगप्रधानगुरुभिः क्षेत्राधीशाद्या अत्युग्रा अपि सुरा वशं निन्यिरे, त्रिकोटीह्रींकारजपस्तैश्चक्रे, ततः सुराः सर्वे प्रह्वीभूता'इत्युक्तेः, एवञ्च श्रीजिनशासनप्रभावनार्थ देवानां वशीकरणे न मिथ्यात्वं सम्भाव्यते, तथा हेमाचार्यमबन्धे-“अन्यदाऽम्बडेनोदयनश्रेयसे भृगुकच्छे 'शकुनिकाविहारे' उध्धृते श्रीहेमसूरिपार्थात्प्रतिष्ठापिते नृपे गुरौ पत्तनादिसङ्केषु च स्वस्थान
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy