________________
पर्युषणापर्ववत् , उत्सूत्रमिदमुदितं तेनेति फल्गुवल्गितम् ।१।१।
२-तथा “ जिनभवने नर्तकी नृत्यनिषेधः" इदमप्यसाधीयो, नर्तकी नृत्यनिषेधः केन क्रियते ?, अस्मद्गुरुभिः श्रीजिनवल्लभमूरिभिः सडपट्टके सप्तमवृत्ते नर्तकी नृत्योपदेशस्य प्रत्युतोक्तवात्तथाहि-"गायद्गन्धर्वनृत्यत्पणरमणिरणद्वेणुगुअन्मृदा-सत्पुष्पगुचन्मृगमदलसदुल्लोचचञ्चज्जनौधे । देवद्रव्योपभोगध्रुवमठपतिताऽऽशातनाभ्यस्त्रसन्तः, सन्तः सद्भक्तियोग्ये न खलु जिनगृहेऽईन्मतज्ञा वसन्ति ।" तथा श्रीजिनदत्तमुरिभिस्तत्पादाम्भोजचञ्चरीकः प्रौढवाराङ्गनानृत्यनिषेधे प्रतिपादितेऽपि चर्चरी प्रकरणे “गुरुवयणि नंदी नच्चाविज्जइय इत्युक्तं, तेन तत्पतिषेधः क कृतः १, अपरं श्रीजिनपतिसूरिभिरुक्तं-"न चेइए वेसानचण" तदपि संवेगरसाकुलितचेतोवृत्तिभिर्मनोभवभवं विकारं निवारयद्भिः प्रौढवेश्यानर्तननिषेधः साधितः, स च साधीयानेव, यत्र लाभप्रकर्षों भवति सो मार्गों दयते महाशयः, नच सूत्रानुक्तत्वात्तद्दर्शने दोषापत्तिस्तदर्शनस्य सूत्रेऽभ्यनुज्ञानात् "तम्हा सवाणुना, सब निसेहो य पवयणे नत्यि । आर्य ब्वयं तुलिज्जा, लाहाकंखिव्व वाणिअओ।१।” इति वचनात् ।१२। अढी कोश ऊंचा गिरि जावानु, कल्पसूत्रे वीरे कीधु जी ॥२॥श्रीसिद्धाचले आदि जिन आव्या, पूर्वनवाणुं वारजी। अजित शांति चोमासु कोg, गणधर मुनि परिवारजी ॥ दर्शन पूजन, भविजन कीर्छ, देशना अमृत पीधुं जो । चोमासे तलाटी देरे, जिन दर्शन पूजन, नर स्त्री किम निषेधु जो ॥१॥” एतज्जिनदर्शनपूजानिषेधं स्वयं कुर्वन्तः पश्यन्तोऽपि न पश्यंति उत्सूत्र आधुनिकाः मूढाः।
तथा श्रीजिनदत्तमरिकृते उपदेशरसायनरासकेऽपिअस्ति एतदर्थसंवादकोऽयं पाठः "जा लहढी सा नशाविज्जद, बडी सुगुरु वयणि आणिज्जा ॥३२॥"