SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ धर्म सागरीय उत्सूत्रखण्डनम् तं पि न उत्तारिज्जइ बीयजिणेसरह ॥१॥” तथा श्रीजिनदत्तमूरिकृतोत्सूत्रपदोघट्टनकुलकेऽप्युक्तं तै:-"पूएइ मूलपडिम पि साविया" त इत्युत्सूत्र । नहि तेषां गुरूणां जिनपूजां कुर्वाणाः स्त्रियः स्नानादिकृत्येन शीतकाले माऽभूवन् दुःखिता इति स्त्रीषु रागोऽपूजामात्र निषेधकारणं, उष्णकाले स्नानादिना सुखस्यापि तासु सम्भवात , यदि शीतकाल एव तासां पूजा तैनिषिद्धा भवेत्तदा रागमूल| कत्वमपि तनिषेधे भवेत् , मौलपसिद्धमतिमाव्यतिरिक्तानां जिनप्रतिमानां पूजायास्तासु साक्षादनिषेधाच । नापि जिनमतिमासु द्वेषातः स्त्रीणां पूजानिषिद्धा, स्थाने स्थाने विधिचैत्ये विधिपूजायास्तः प्रशंसितखात , अविधिपूजामतिषेधे खविधायेव विद्वेषः, तद् | द्वेषस्य न्याय्यत्वेन नोक्तदोषः । नापि स्त्रीषु पूजाजनितफलं मा भूदिति द्वेषाद्वा पूजा निषिद्धा, सुगन्धिधूपाक्षतकुसुमप्रकरदीपनेवेद्यफलगीतनाव्यवाचादिविधिपूजानां तास्वनिषेधात् , तथा च सातिशयमौल जिनप्रतिमानां जिनशासनोमतिकारिकाणामकालसमुद्भूतमालिन्यभावेन दूषिताया योषितः करस्पर्शनाधिष्ठायकदेवताऽपगयो माभूदिति लाभविशेषमाकलय्य सातिशयमौलपतिमासु तासां स्पर्शेन तैः पूजानिषिद्धेतिx, तथा जिनपतिसूरिभिरप्युक्तं-" इत्थीणं देवपूआ निसेहो १५" तत इयमाचरणा न दोषावहा, चतुर्थी उक्तं च “श्रीजिन पडिमा पूजा भाँखी, ऋतुवंती नहीं पूजे नार जी। धन हाणी काया रोग इह भवे होवे, शासन मलिनता कारजी ॥ जिन अंग पूजती ऋतुवंती थाय जे, करे देव प्रभाव निसार जी। ते स्त्री न पजे देवाधिष्ठ मूल बिच, जे शासन उन्नति कार जी ॥१॥ आव्या पूर्व नवाणुं आदिजिन, चोमासी अजित शांति कीधीजी । तीरथ आशातना प्रभाव नष्टकारी, ऋतुर्वती पूजा निषेधी जी । सिद्धगिरि जिन दर्शन पूजन, सहुने चोमासे कीम निषेधुं जी।
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy