SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ तत्थाइमं च इत्थी-जणपूअनिसेहणं च जिणभवणे। नटाइनचनिसेहोरे, मासंकप्पस्स वुच्छेओ॥३॥ १-“ तत्रा दमं च न्यूनक्रियारूपमुत्सूत्र स्त्रीजनपूजानिषेधः” तत्र तावद्दत्तावधानो निरस्तस्वपक्षाभिमानः क्षण माध्यस्थ्यं भजन शृणु, तत्र स्त्रीजनपूजानिषेधः किमस्माभिः सामस्त्येनैकदेशेन वा प्रतिपाद्यते ?, आद्यपक्षे किं सर्वासां स्त्रीणामथ सर्वप्रकारैर्वा !, नाद्यः पक्षः, बालत्वे वृद्धत्वे च तासां तदनिषेधात् , नापि द्वितीयः, तासां वरगन्धधुपादिपूजायाः स्वीकारात् । अथैकदेशेनेति पक्षस्तत्र कासाचित्स्त्रीणां ? केनचित्पकारेण वेति !, तदुभयमपि युक्तमेव, मलिनस्त्रीणां तत्करणं सर्वैरभ्युपगतमेव, युवतीमाश्रित्य मूलपतिमाऽस्पर्शनप्रतिषेधमकारस्तु पूर्वाचार्यैरप्यातस्तथाहि-"सागारमणागार, ठवणा कप्पं वयंति मुणिपवरा । तत्थ पढमं जिणाणं, महामुणीणं च पडिरूव ॥१॥ तं पुण सपाडिहेरं, अपाडिहेरं च मूलजिणबिंब । पूइज्जइ पुरिसे हिं, न इत्थियाए अमुइभावा ॥२॥ काले सुइभूएणं, विसिहपुप्फाइएहि विहिणा उ। सारत्थयथुत्ति गुरुइ, जिणपूआ होइ कायवा ॥३॥ पुरिसेणं बुद्धिमया, मुहबुद्धि भावओ गणितेण । जत्तेण होइया, सुहाणुबंधप्पहाणेणं ॥४॥ संभवइ अकालेवि हु, कुसुमं महिलाण तेण देवाणं । पूयाए अहिगारो न ओहो होइ सुत्नुत्तो ॥५॥ लोगुत्तमदेवाणं, समऽच्चणे समुचिओ इहं नेओ। सुइगुणजित्तणओ, लोए लोउत्तरे पुरिसो ॥६॥ न छिवंति जहा देह, ओसरणे भावजिणवरिंदाणं । तह तप्पडिमपि सयं, पूर्यति न जुवनारीओ ॥७॥" इत्यष्टादशगाथामित-: पूर्वाचार्यकृतविचारसारकुलके पूर्वाचार्या मूलजिनपतिमापाणिस्पर्श प्रतिषेधयाञ्चक्रुः, तथा चर्चरोमकरणे श्रीजिनदत्तमूरयः प्रोचुः-: "जहि न मलिणचेलंऽगिहि जिणवरु पूइयइ, मूलपडिम मुइभूइ वि छिबइ न सावियइ । आरत्तिउ उत्तारिउ जं किर जिणवरह,
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy