________________
| रसः-पुराणधान्यौदनादिः, 'अंताहारे'त्ति अन्ते भवमन्त्य-जघन्यधान्यं वल्लादिः, 'पंताहारे'त्ति प्रकर्षणान्त्यं वल्लाद्येव भुक्तावशेष पर्युषित
वा” इति (४० पत्रे), पर्युषितवल्लग्रहणाभ्यनुज्ञानात्पर्युषितद्विदलग्रहणं जातमेव, तथा आचारांगचूर्णी "सूचिते णाम कुसणि तं असूचित भक्तं, सीतपिंडो-वासी. तत्कूरो पुराणकुम्मासोवि पज्जुसियकुम्मासो अदु बक्कसं पुलागं वा लद्धे पिंडे अलद्धए दविए एकतो पुराण धनं बक्कसं पुराणसतुगा वा पुराणगोरसो वा पुराणगोधूममंडगो वा, पुलागं णाम अवयवो णिप्फावादि लद्धेवि पज्जत्ते, दवितो णाम न रागं गच्छति" इत्यादि, तथा आचाराङ्गे प्रथमश्रुतस्कन्धे नवमाध्ययने चतुर्थोद्देशके (३१४ पत्रे) “अविमुइयं वा मुक्कं वा सीयं पिंड पुराणकुम्मासं । अदुबुक्कसं पुलागं वा, लद्धे पिंडे अलद्धे दविए ।१३। व्याख्या-'सइयं ति दध्यादिना भक्तमार्दीकृतमपि तथाभूतं शुष्क वावल्लचनकादि, शितपिण्डं वा-पर्युषितभक्तं, तथा 'पुराणकुल्माष वा बहुदिवससिद्धस्थितकुल्माष, 'बुक्कसं ति चिरन्तनधान्यौदनं यदि वा पुरातनसक्तुपिण्ड, बहुदिवससम्भृतगोरसं गोधूममण्डकं चेति, तथा 'पुलाकं' यवनिष्पावादि, तदेवम्भूतं पिण्डमवाप्य रागद्वेषविरहाइविको भगवान् , तथाऽन्यस्मिन्नपि पिण्डे लब्धेऽलब्धे वा द्रविक एव भगवान् इति, तथाहि-लब्धे पर्याप्ते शोभने वा नोत्कर्ष याति, नाप्यलब्धेऽपर्याप्तेऽशोभने वाऽऽत्मानमाहारं दातारं वा जुगुप्सते" तथा श्रीआचाराङ्गे नवमाध्ययने(३१३ पत्रे) "अण्णगिलाइमेगया भुंजे" इति, "व्याख्या-'अण्णगिलाई ति पर्युषितं, तदेकदा भुक्तवानित्यर्थः” तथा श्रीभगवत्यां नवमशतके त्रयस्त्रिंशत्तमोद्देशके-"ततेणं तस्स जमालिस्स अणगारस्स तेहिं अरसेहि य विरसेहि य अंतेहि य पंतेहि य लूहेहि य तुच्छेहि य कालातिकतेहि य पमाणातिकतेहि य सीएहिं पाणभोय| णेहिं अन्नये"त्यादि, "व्याख्या-'अरसेहिय'त्ति हिंग्वादिभिरसंस्कृतत्वादविद्यमानरसैः 'विरसेहिय'त्ति पुराणत्वाद्विगतरसैः 'अंतेहिय'त्ति अरसतया सर्वधान्यांतवर्तिभिर्वल्लचनकादिभिः पतेहि यत्ति तैरेव भुक्तावशेपत्वेन पर्युषितत्वेन वा प्रकर्षणान्तवनिखात्मान्तः" तथा श्री