SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ धर्मसागरीय उत्सूत्रखण्डनम् स्थानाङ्गे चतुर्थस्थानके द्वितीयोद्देशके (२१९ पत्रे) “चउबिहे आहारे पन्नते, तंजहा-उवख्खरसंपण्णे उवख्खडसंपण्णे सभावसंपण्णे परिजुसियसंपण्णे, व्याख्या-उपस्क्रियते अनेनेत्युपस्करो हिग्वादिस्तेन सम्पन्नो युक्तः उपस्करसम्पन्नः, तथा उपस्करणमुपस्कृत-पाक इत्यर्थः, तेन सम्पन्न ओदनमण्डकादिः उपस्कृतसम्पन्नः, पाठान्तरेण 'नोउवख्खरसंपन्ने' हिंग्वादिभिरसंस्कृत ओदनादिः, स्वभावेन-पाक विना से सम्पन्नः-सिद्धः द्राक्षादिः स्वभावसम्पन्नः, 'परिजुसिय'त्ति पर्युषितं-रात्रिपरिवसनं तेन सम्पन्नः पर्युषितसम्पनः इइडरिकादिः, यतस्ताः पर्युषितकलनीकृताः अम्लरसा भवन्ति, आरनालस्थिताम्रफलादिति” तथा श्रीज्ञाताधर्मकथायां पञ्चमाध्ययने "तते णं तस्स सेलगस्स a रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य" इत्यादि (१११ पत्रे) “व्याख्या-'अंतेहि येत्यादि-अन्तर्वल्लचनकादिभिः, प्रान्तैस्तैरेव 5 भुक्तावशेषैः पर्युषितैर्वा" इत्यादि (११३ पत्रे), ओपनियुक्तिसूत्रवृत्योः (मुद्रितायां ६७ पत्रे) "खित्तं तिहा करित्ता, दोसीणे नीणिअंमि उ वयंति । अन्नो लद्धो बहुओ, थोवं दे मा य रूसेज्जा ।१४५। अहव न दोसीणं चिय, जायामो देहि दहि घयं खीरं । खीरे घयगुडपेज्जा, थोवं थोवं च सत्वत्थ ।१४६। व्याख्या-'क्षेत्रं त्रिधा कृत्वा' त्रिभिर्भागैविभज्य एको विभागः प्रत्युषस्येव हिण्ड्यते, अपरो मध्यान्हे हिण्ड्यते, अपरो अपरान्हे, एवं ते भिक्षामटन्ति, 'दोसीणे निणियंमि उ वयंति' 'दोसीणे' पर्युषिते आहारे निस्सारिते सति वदन्ति-'अण्णो लद्धो बहुओ' अन्य आहारो लब्धः प्रचुरः, ततश्च 'थोवं दे'त्ति स्तोकं ददस्व-स्वल्पं प्रयच्छ ‘मा य रूसेज्ज'त्ति मा वा रोष ग्रहीष्यस्यनादरजनितं, एतच्चासौ परीक्षार्थ करोति, किमयं लोको दानशीलो ? न वेति” । तथा तत्रैव "अंतंत भोख्खामि त्ति, बेसए मुंजए य तहचेव । एस ससारणिविठो, ससारओ उहिओ साहू ।५७१॥ व्याख्या-इदानीं ससारः कदाचिद्भोजनार्थमुपविशन् भवति कदाचिदुपविष्टः कदाचिदुत्थितः, एतत्मदर्शनायाह-'अंत' अन्त्य-प्रत्यवरं बल्लचणकादि, तदप्यन्त्य-पर्युषितं चणकादि अन्त्यमप्यन्त्यं अन्त्यान्त्यं भक्षयि 20
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy