________________
धर्म
सागरीय
उत्सुत्रखण्डनम्
अच्छिऊण पच्छा पुणरवि अभ्भत्तई करेति, वितियस्स पठ्ठवणा पढमस्स निवणा, एते दोवि कोणा एगहा मिलिता"। अन्वय “पढममि चउत्थाइ, तेरस बीयमि तइयपाणस्स । देसावगासतुरिए, चरिमे जहसंभवं नेयं ।८।" प्रत्याख्यानभाष्ये इयं गायाऽऽधुनिककदाग्रहगृहोतकृता सम्भाव्यते, यशोदेवकृतप्रत्याख्यानचूर्णिश्रीआवश्यकवृत्तिमवचनसारोद्धारवृक्ष्यादिष्येवमनुश्चारणात , वृत्तिपाठस्त्वे"प्रथमस्थाने 'चउत्थम अभ्भत्तट्ठ-छट्ठभत्तं अभ्भत्तटुं पच्चख्खामी'त्यादि याव'चउत्तीसमभत्तं पच्चख्खामी'त्यादि, द्वितीयस्थाने 'पाणहारणमुक्कारसहिअं' इत्यादि मागुक्ता एव १३ प्रकाराः, तृतीये 'पाणस्से'ति, चतुर्थे 'देसावगासियं' इत्यादि । तया युगपत्मस्याख्यातुर्दिनत्रयेऽप्येकदिनपत्याख्यानभने सर्वप्रत्याख्यानभङ्गप्रसङ्गश्चेति मौन्यादिदमुत्सूत्रं प्रलपितं यत्प्रथमदिन एव पष्ठाष्टमादिस्वीकारित, संज्ञाचारविध्योः कथमक्यं घटामियर्तीति । १।५।४। गिहिणो पाणागारो-चारनिसेहो अ तम्मए भणिओ। सावयपडिमाधम्मो, बुच्छिन्नोऽथि त्ति तव्वयणं ।५।
६-“ गृहिण : पाणसे'त्याकारोच्चारनिषेधस्तन्मते भणित:" अयमपि तस्यागमाकौशलमेव व्यनक्तीति शृणु स्वस्थीभूय, भूयः सन्देह एव ते यथा न स्यात् , इह केचित्सैद्धान्तिकंमन्या गृहस्थानपि यतीनिव पानकाकारषटकमुच्चारापयन्ति तच्चातीवायुक्त, वृद्धानामसम्मतखातx, नहि गृहस्था धर्मोपहासभीताः सचित्तवर्जका अप्येकासनादिप्रत्याख्याने खजूरादिपानकं वा तिलतण्डुलादिधावनं वा अवस्रावणकाधिकादि
x यदुक्तं बृहत्कल्पभाष्ये “एए छ आगारा साहूणं, न पुण सड्ढाणं" इति, एवं व्यशीत्यधिकैकादशशत (१९८३) वर्षे निर्मितार्या 'चैत्यवन्दनभाष्य'वृत्तौ "एते पानकाकारा यतीनामेव, नतु श्राद्धानां, न खलु श्राद्धाः सर्वविरतयः" इति ।