SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ निषिद्धत्वात् तद्धि दीक्षास्थापना प्रतिष्ठालक्षणं, नान्यद्धर्मकर्म, यत उवतं नारचन्द्रीय द्वितीयप्रकरणे - "रविक्षेत्रगते जीवे, जीवक्षेत्रगते खौ । दीक्षां च स्थापनां चापि प्रतिष्ठाँश्च न कारयेत् । ५१।" वर्षशुद्धिः - "हरिशयनेऽधिकमासे, गुरुशुक्रास्ते न लग्नमन्येष्यं । लग्नेशांशाधिपयोनचास्तगते न च शुभं स्यात् । १।” इति ततो नासङ्क्रान्तिमासे पर्युपणाकरणप्रतिषेधो घटत इति किमेवमसद्दोषारोपणेनात्मानं दुःखागारे प्रवेशयसि ?, बुध्यस्व कस्यापि प्रबुद्धबुद्धेर्बचसा, 'औष्ट्रिकेन' इत्यपशब्दः, 'औष्ट्रिकेण' इति भवति (अत्र तथा किरणावल्यां भाद्रपदवृद्ध द्वितीयभाद्रपदे तेन सागरोष्ट्रिकेण तत्पर्युषणापर्व मानितं तथा जैन सिद्धांतेन पौषाषाढवृद्धौ विंशतिदिनेषु गतेषु श्रावणे पर्युषणापर्व, अतः लौकिकश्रावण भाद्रपद्रादिवृद्धौ दिनपश्चाशतैव पर्युषणापर्व श्रीवीरभद्रबाहु पूर्वधर वृद्धैरुक्तं तत्तु अनेन खरीजेन घृष्टेन सागरोष्टिकेण निन्हवेन सूत्रास्तिकताहीनेन मिथ्यादृष्ट्या अयथास्थानोत्सूत्ररूपं प्ररूपितं, श्रीवीरवचनं सत्यं एव वीरे सित्तर छोडि. अंदर पचासे कही. संवच्छरी उपर नहीं कल्पे जो, सर्व तीर्थकर दिन पक्ष मास वर्ष. अधिक गिनतीमां जल्पे जी ज्योतिषकरंड. नूर चंद पन्नसीए, चुर्णिए भाखे जिनभाण जी, श्रुतदेवी शुद्ध बुद्धि देवे. श्रीजिनवचन प्रमाण जी । १ । ) । ३।५।१३। अह वत्थुवितहणणं, चउत्थमुस्सुत्तमेवमेअस्स । गम्भापहाररूवं, छं कलाणगं वीरे १ । १४ । २४ - " अघ 'वस्तुवितथभणनं' वस्तुस्वरूपस्य विपरीतभाषणं चतुर्थमुत्सूत्रं, 'एवं' वक्ष्यमाणप्रकारेण 'एतस्य' चामुण्डिकस्य तत्र वीरे गर्भापहाररूपं पष्ठं कल्याणकं " x इदमपि ते वचनरचनामात्रमेव, पूर्व ' कल्पकिरणावल्यां' यदलेखि भवता लेखकेनेव तदस्मद्युक्ति* अस्मिन् विषये पत्र ७ मूलकल्पसूत्रे " सेयं खलु ममवि समणं भगवं महावीरं० तिसलाए खत्तिआणीए वासिठ्ठसगुताए च्छिसि गम्भताए साहरावितए" इति इन्द्रेण तथा श्रीभद्रबाहुश्रुतकेवलिभिः मोक्तं, अतएव पत्र १५७ पश्चाशके पंच महा
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy