SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ धर्म सागरीय तु पर्वण्येव पौषधस्य, पूर्वगृहीत पौषधावस्थानं स्वपर्वण्यपि पारणमपेक्षते इदं तु प्रासङ्गिकमुक्त, यद्गायान्ते भवता मूढत्वमज्ञानिना al प्रतिपादितं श्रीजिनवल्लभसूरीणां तत्तवैवायातं तत्त्वतः ।२।१।९। उत्सूत्रसामाइयं कुणंतस्स, नमुक्कारतिअदंडकउच्चरणं२-३ । उवहाणुव्वहणं पुण, जइणो गिहिणोव्व इहम हिअं ॥१०॥ खण्डनम् १५-१६-“सामायिकमुपलक्षणात्पौषधं कुवर्त: श्राद्धस्य नमस्कारत्रयपूर्वकं दण्डकोचारणमान्त्रिवारमिति” युक्त्यागमविरुद्धत्वेनेदमपि खण्ड्यमानं शृणु-सामायिकवतं गृन्हता श्रावकेण जू(जीर्णेष्वावश्यकवृत्त्यावश्यकचूर्णिप्रमुखग्रन्थेषु 'नमस्कारोच्चारणं पुरा क्रियत' इत्युक्त | नास्ति, तथापि सम्प्रदायादर्वाक्तनेषु ग्रन्थेषु सामायिकपौषधस्वीकारे नमस्कारपूर्वकता दृश्यते, तथा चोक्तं पौषधविधिप्रकरणे "इच्छा| कारेण संदिसह पोसहमुहपत्तियं पडिलेहेमि त्ति भणिय बीयखमासमणपुव्वं पुत्ति पडिलेहिय खमासमणेणं पोसह संदिसाविय बियखमासमणेणं 'पोसहे ठामि'त्ति भणित्ता खमासमणं दाउं उद्घडिओ ईसिमोणयकाओ गुरुवयणमणुभणतो नमुक्कारमुच्चरिय. भणिय 'करेमि भंते ! पोसहमित्यादि पुणो पोसहेच सामाइयमुहपुत्तिं पेहित्ता खमासमणेण सामाइयं संदिसाविय बीयखमासमणपुब्वं 'सामाइए ठामि'त्ति वुत्तुं खमासमणदाणपुव्वं उद्धावणयगत्तो पंचमंगलं कट्टित्ता भणइ-'करेमि भंते ! सामाइय, सावज जोग'मित्यादि" एवं सर्वगच्छेष्वपि नमस्कारपूर्वकता दरीदृश्यते, अन्यच्चावश्यकबृहद्वृत्तौ (८३२ पत्रे) सामायिकमुच्चरता "एताए विधीए गत्ता तिविधेण णमिजण साधुणो पच्छा सामाइयं करेति-'करेमि भंते ! सामाइयं सावजं जोग पञ्चवामि दुवि तिविहेणं जाव साहू पज्जुवासा मिति" एवं"बोसिरती"- 4 ॥१४॥ त्यादिना, तथा पञ्चाशकवृत्तावप्येव-"अनेन विधिना गत्वा त्रिविधेन साधूनत्वा सामायिकं करोति-'करेमि भंते ! सामाइयं सावज जोगं पच्चख्खामि जाव साहू पज्जुवासामि दुविहं तिविहेण"मित्यादिना (२३ पत्रे), तथा आवश्यकचूणौँ (मुद्रितायां उत्तरार्दै २९९ पृष्ठे) दावणयगतो पहपुत्ति पेहिता वा इसिमोणयका
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy