SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ धर्म उत्सूत्र सागरीय खण्डनम् इत्युत्सूत्रमित्युक्तेः, न खाचार्यप्रतिष्ठाप्रतिषेधपरं, साधुशब्देनात्र आचार्य एव ग्रायो, न तु सामान्यमुनिः “व्याख्यानतो विशेषपतिपत्तिः, नहि सन्देहादलक्षण "मिति महाभाष्योक्तेः, तस्यैव च प्रतिष्ठाविधायिमूरिमन्त्रसद्भावात, न तं विना चैत्यमतिष्ठोपदिष्टाऽस्ति शिष्टः, सूरिहि साधुत्वं न व्यभिचरति, शिंशपात्वे वृक्षववत्, अपरं गौतमपृच्छाटोकायामुक्तं "देवाहिदेवपडिमं, पहाणसिरिखंडदारुणा तेण । जह दिलं कारवियं, तो एवमुत्ता महामच्चा ।। देवाहिदेवपडिमं, एवं नवकारियं पइठेही ? । को नाम तं पइ इम, तयणु अमञ्चेहि विनत् ।। - अह रायगिहे देवादिदेव आणं पडिच्छिवि इहेव । सो बंभरिसी कविलो, चिइ नयरीइ तुह आणा । एस सियंवरपवरो, केवलनाणी ka मुणी सयंबुद्धो । तुह पडिमाइ पइठं, करिही पुण्णोदओ अह हि ।४। तोऽचंति पहु अज्झ-थिएण कविलेण मुणिवयंसेण । पहिमा पइठिया सा, जहाविहाणेण तत्थ सयं ।।" एतावताऽपि श्वेताम्बरप्रवरस्य केवलिन एव प्रतिष्ठा मोक्ता, न सामान्यसाधोरिति ।।११॥ १२-१३ 'मरिमन्तरेण मालारोपणं न युज्यते तदुत्सूत्रं तदप्यसत् , सूरिरेव महानिशीथे गुरुशब्देनोक्तस्तथाहि "तो जगगुरूणं जिणिदाणं पृएगदेसाओ गंधड्ढाऽमिलाणसियमल्लदामं गहाय सहत्थेणोभयखंधेसुमारोवयमाणेणं गुरुणा णिस्संदेहमेवं भाणियवं, जहा-भो भो | जम्मंतरसंचियगुरुपुण्णपभ्भारमुलद्धसुविढत्तसुलहमणुयजम्मदेवाणुप्पिया ! ठइयं च नरयतिरियगइदारं तुझं ति, अबंधगो य अजस कित्तीनीयागोत्तकम्मविसेसाणं तुम ति" इत्यादिना पाठेन फलोपदेष्टा गुरुराचार्यः एवेत्यर्थापच्या विदन्नपि किमपलपसि ? कदाग्रह ग्रस्ता, तस्मात्स्वीकुरु मालारोपणमाचार्यकृतमेवेति । तथा आदिपदाक्षिप्तपटलकाग्रहणरूपमुत्सूत्रं x प्रागुक्तमासकल्पाऽविहारप्ररूपणाधिकारे पञ्चलिङ्गीविवरणोक्ताचरणाद्वारेणैव प्रतिक्षिप्तमिति साधूक्तं । १।१२-१३।८। xजीवयत्नादिविधायिनी घट झोलीं विना केवलोद्घाटितघटेन ये जलमानयन्ति तज्झोलिग्रहणनिषेधोत्सूत्र स्वकीयं मूढेन किं न दर्शितं!
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy