SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ उत्सूत्र खण्डनम् सागरीय सूत्र बाध्यते, तेनेदं भवता यद्यदुक्तं तत्तत्सर्वं युक्तिमुक्तमेवेति, (यतः सामायिके प्रागनुक्तेर्याकरणाच्च सज्झायमागुक्तेर्याऽकरणात् ।।१।११ पख्खियपडणे पुण्णिम, पख्खियपडिक्कमणमजहठाणम्मि। वुदीए पढमतिहि, पख्खियमेअस्स कुविकप्पो३।१२। २८-"पाक्षिकपाते पूर्णिमायां पाक्षिकप्रतिक्रमणं, अयथास्थाने, झेयमिति गम्यं” एतदप्यसारं निर्विचारश्च सचिवान् , कथं?, यदि पूर्णिमा न पर्वतिथिस्तदा चतुर्दशीहानौ चतुर्दशीकृत्यं त्रयोदश्यां विधीयेत, "क्षये पूर्वा तिथिम्रंो"ति वचनात् , परं पूर्णिमाऽपि पर्वतिथिः, | आचरणया हि पूर्णिमाविधेयं चतुर्दश्यामानिन्ये, तथाचोक्तं(श्रीहेमाचार्यगुरु)श्रीदेवचन्द्राचार्यैः श्रीठाणावृत्तौ"एवं च कालगायरिएहिं चउत्थीए । पज्जोसवणं पवत्तियं समत्तसंघेण य अणुमणियं, तबसेण य पख्खियाईणि वि चउद्दसीए आयरियाणि, अण्णहा आगमुत्ताणि पुण्णिमाए" त्ति, तथा द्वादशकुलकवृत्तावप्युक्तं-"तत्र यदुक्तं कुग्रहस्वरूपाभिधानप्रस्तावे यदुत पौर्णमास्यामेव पाक्षिकादिप्रतिक्रमणमिति तयद्यागमोक्तत्वेनाभिधीयते तदा पर्युषणापर्वापि पञ्चम्यामेव विधेयं स्यात् , अथ तस्य चतुर्थ्यामाचरितत्वेन तच्चतुर्थ्यामेव तर्हि पाक्षिकाद्यपि चतुर्दश्यामेव, यतस्तैरेव गीतार्थैः कालिकाचार्यैश्चतुर्थ्यां पर्युषणानिहाय चतुर्दश्यामेव तदाचरितं. अन्यथा हि सिद्धान्ताभिहितस्य पञ्चकदशकस्य दशमपञ्चकस्यापरिपूत्तौं तच्चतुौँ न निर्वहेदिति विचारः, तत्सिद्धमेतत् पाक्षिकादिप्रतिक्रमणं चतुर्दश्यामेव कर्त्तव्यं, गीतार्थाचरितत्वात् , चतुर्थ्यां पर्युषणापर्यवदिति" (द्वितीयकुलकद्वादशमगाथाव्याख्याने ), "अन्यच्च पृज्या इहार्थं वदन्ति-यदा साँवत्सरिक पश्चम्यामासीत्तदा पाक्षिकाणि पञ्चदश्यां सर्वाण्यभूवन , xx साम्प्रतं चतुर्थ्यां पर्युषणा ततश्चतुर्दश्यां पाक्षिकाणि घटन्ते" इति श्रीजीवानुशासनवृत्तौ तृतीयाधिकारे (२१ पृष्ठे), तेन चैत्यपरिपाटिमुनिजनवन्दनपाक्षिकातिचारालोचनस्थानीयचतुर्थतपोविशेषविधानादिपाक्षिककृत्यं पाक्षिकपर्वत्वेनाचरितायाश्चतुर्दश्या हानौ सदागमाविगीतपूर्णिमारूपपाक्षिकतिथौ कार्यमिति सम्पदायः, सत्याञ्च चतुर्दश्यां ॥१९॥
SR No.600382
Book TitleDharmsagariya Utsutrakhandanam
Original Sutra AuthorN/A
AuthorGunvinay Gani, Dharmsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages74
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy