________________
उत्सूत्रखण्डनम्
सागरीय
यरसिहाबंधो, मुद्दाकलसेसु वासखेवाइ । सूरी विणा पइई, कुणइ अ उस्मुत्तमाईयं ।१" मूरिभिविना प्रतिष्ठा यदि स्यात्तदा प्रतिमानां पवाभागे अमुकसाधुनेयं प्रतिष्ठितोते साक्षात्मतीयेत, नामुकगच्छीयैरमुकाचार्यैः प्रतिष्ठितेति, दृश्यते आचार्यप्रतिष्ठव, प्रयोगश्चात्र-प्रतिमा प्रतिष्ठा मूरिभिरेव कृता भवति, तथैवास्खलत्मत्ययेन प्रतीयमानखात् , यद्यथैवास्खलत्प्रत्ययेन प्रतीयमानं तत्तथैव प्रमाणगोचरतयाऽभ्युपगन्तव्यं, यथा घटो घटरूपतया प्रतीयमानो घटतयैव प्रमाणगोचरोऽभ्युपगम्यते, न पटतया, तथैवेयं प्रतिष्ठा मूरिभिरेव कृताऽध्यक्षेण प्रतीयते, तेन सूरिभिरेव कृताभवति, न च दृष्टऽनुपपन्नं नाम, न च प्रत्यक्षप्रवृत्तावन्यत्प्रमाणं प्रवर्तितुं प्रगल्भते, तदनुगामित्वात्सर्वप्रमाणानां, तथा श्रीउमास्वातिवाचककृतप्रतिष्ठाकल्पे-"रूप्यकच्चोलकस्थेन, शुचिना मधुसर्पिषा । नयनोन्मीलनं कुर्यात् , सूरिः स्वर्णशलाकया ।" इति, तथा त्रिषष्टिशलाकाचरिते द्वितीयपर्वणि श्रीहेमाचार्या अप्यूचुः "गन्धाँश्च चूर्णवासाँश्च, चक्रे चिक्षेप चक्रभृत् । प्रतिमायामिवाचार्या, प्रतिष्ठासमये स्वयं ।।" तथा जीवानुशासनवृत्तावप्याचार्यप्रतिष्ठेवोक्ता, तथा च तत्पाठः (मुद्रिते ६ पृष्ठे) "किश्च आचार्य प्रतिष्ठाकरणे श्रीमदुमास्वातिवाचकसमुद्रसूरिहरिभद्राचार्यादिरचिताः प्रतिष्ठाकल्पाः दृश्यन्ते" इति, अन्यच्च-(तत्रैव) "एमेव य समीणवि, जिणाण पडिमासु पढमपट्टवणे । मा परवाई विग्घ, करेज वाई तओ विसइ ।१। कंठ्या । सावओ कोइ पढम जिणपडिमाए पइठवणं करेइ ?" इति बृहत्कल्पभाष्यचूर्णि (पाठः)xx “अत्र संशिवारेणैव प्रयोजनं, तदर्थ व्याख्यानायाह-तत्य य पढमं ठवणं, पढम णसणं भगति समयविऊ । पुव्वं पइटियाए, रइंमि अणुयाण अहिगारा ।१३। व्याख्या-'तत्र' संज्ञिद्वारव्याख्याने 'च' पुनरयः, प्रथम स्थापनं प्रथम
k न्यासमारोपणमिति यावत् , 'भणंति' जल्पन्ति 'समयविदः' सिद्धान्तज्ञाः, 'पूर्व प्रथमं प्रतिष्ठितायाः क न्यसनं !, 'रथे जिनस्यन्दने | अनुयानाधिकारात् , उक्तलक्षणादेतोरेति गाथार्थः । स्यान्मतं, कथमिदं ज्ञायते ? यदुतास्यायमों, न पुनर्मयोक्तः, अत आह-जइ चुन
॥१२