________________
धर्मसागरीय
***+*+2+20707020211014*
साङ्को विषयानुक्रमः
प्रथममङ्गलाभिधेयप्रयोजनादयः । १ अकालेऽनियमितत्र्त्तुसंभवान्म लिनाङ्गीनां युवतिस्त्रीणां शासनोन्नतिकारक मूलजिनबिम्बस्याङ्गपूजानिषेधाधिकारः । २ जिनभने नर्त्तकी नृत्यनिषेधाधिकारः । ३ मासकल्पाविहाराधिकारः । ४ पौषधोपवासातिथिसंतिभागौ तु प्रतिनियत" दिवसानुष्ठेयौ, न प्रतिदिवसाचरणीयौ इत्यधिकारः पर्वपौषधनिषेधप्रतिकारथ । ५ प्रथमदिने षष्ठादितप उच्चारणप्रतिषेधाधिकारः । ६ गृहिणः पानकाकारोच्चारणप्रतिषेधाधिकारः। ७ श्रावकस्य प्रतिमावहनप्रतिषेधाधिकारः । ८ आचामाम्लमध्ये द्रव्यद्वयाधिकारः । ९ पौषधोपवासव्रतेऽशन प्रतिषेधाधिकारः । १० पौषधमध्ये त्रिकालचैत्यवन्दनप्रतिपादनं । ११ आचार्य मुक्त्वा न प्रतिष्ठेत्यधिकारः । १२ मालारोपणाधिकारः । १३ पटलकाधिकारः । १४ पौषधिकस्य रात्रिपश्चिमभागे सामायिकग्रहणाधिकारः । १५-१६ सामायिकग्रहणे पौषधग्रहणे च सामायिकदण्डकपौषधदण्डकनमस्कारत्रयोच्चारणाधिकारः । १७ यतेर्गृहीण इवोपधानोद्वहनाधिकारः । १८ पाक्षिकचतुर्मासादौ जलच्छटाक्षेप निषेधाधिकारः । १९ सामायिकं कृत्वेर्यापथिकीमतिक्रमणाऽधिकारः । २० पाक्षिक ( चतुर्दशी ) पाते पूर्णिमायां पाक्षिकप्रतिक्रमणाधिकारः । २१ पाक्षिकवृद्धौ च प्रथमतिथौ पाक्षिकं । २२ श्रावणवृद्धौ द्वितीयश्रावणमासे पंचाशत्तमे दिने एव पर्युषणाधिकारः । २३ भाद्रपदवृद्धौ प्रथमभाद्रपदे पञ्चाशत्तमे दिने पर्युषणाधिकारः । २४ गर्भापहारस्य - वीरप्रभोः देवानन्दाकुक्षितस्त्रिशलाकुतौ गर्भतया सङ्क्रामण ( धारण )स्य श्रेयः कल्याणकत्वाधिकारः अकल्याणकत्वप्रतिकारश्च । २५ इहलोकार्थं जिनवरमानने लोकोत्तर मिथ्यात्वं नेत्यधिकारः । २६ चामुण्डाप्रतिबोधनपञ्चनदसाधने न दोष इत्यधिकारः । २७ पर्युषितद्विदलग्रहणाधिकारः । २८ पर्युषितपूपिकाग्रहणाधिकारः । २९ साधुसाध्वीसहविहारनिषेधाधिकारः । ३० सङ्गरबुब्बुलादीनां द्विदलत्वाधिकारः । तत्कृतोपसंहारस्य प्रतिकारः । ग्रन्थकारप्रशस्तिः ।
उत्सूत्रखण्डनम्
॥ १ ॥