________________
विदधानेन मुग्धजनसमाजेऽत्यूजितस्फूर्जतिमभिदधानेन भवता यत्पूर्वमौष्टिकत्वमुक्तं श्रीजिनदत्तमूरिगुरूणां तदेव न समीचीनतामश्चति, मत्तोन्मत्तमलापवत् , यतो भवद्गुरुणा स्वपक्षसिद्धये श्रीजिनदत्तमूरय एव प्रमाणीकृताः, अत्र · अग्नौकरवाणि ' न्यायेनैकस्य प्रामाण्याभ्युपगमेऽन्यस्यापि प्रामाण्यमभ्युपगतं भवति, यथा कश्चिदाह-'अग्नौकरवाणि' इति, तं प्रत्याह 'कुरु' इति कर्तर्यनुज्ञाते कर्माप्यनुज्ञातं भवति, अपर आह-'अग्नौ करिष्यते' इति, तं प्रत्याह 'क्रियतां' इति कर्मण्यनुज्ञाते कर्त्ताऽप्यनुज्ञातो भवति, तथा श्रीजिनदत्तमुरीणां मामाण्येऽभ्युपगत एव श्रीरत्नशेखरसूरीणामपि प्रामाण्यं सिद्धं बोद्धव्यं, अप्रामाणिकेन प्रामाणिकवस्त्वसिः , तथाह्याचारपदीपकर्तृरत्नशेखरमूरिणा युष्मत्पूर्ववंश्येन कालवेलापरूपणाऽधिकारे-"आचारणया तु रात्रौ द्वे कालवेले-मध्यरात्रे राज्यन्ते च, दिनेऽपि हे-मध्यान्हे दिनान्ते च, खरतरश्रीजिनदत्तमूरिकृते सन्देहदोलावलीसूत्रेऽप्येवमुक्तं-चउपोरिसिओ दिवसो, दिणमझऽते य दुनि घडियाओ । एवं रयणी मज्झे, अंतमि य ताव चत्तारि । १।” (मुद्रितआचारपदीपे ११ पत्रे) इत्यादि वदता श्रीजिनदत्तसूरीणां बहुमानो ददे, तथा "व्याख्याताऽभयदेवमूरिरमलप्रज्ञो नवांग्याः पुन-भव्यानां जिनदत्तमूरिरददादीक्षां सहस्रस्य तु । मौदि श्रीजिनवल्लभो गुरुरधाद् ज्ञानादिलक्ष्म्या पुन-ग्रन्थान् श्रीतिलकश्चकार विविधांश्चन्द्रप्रभाचार्यवत् ।१॥” इति श्रीमुनिसुन्दरसूरयस्त्रिदशतरङ्गिण्यां। अन्यच्च दुर्लभराजसदसि चैत्यवासिनां पुरो वसतिवासव्यवस्थायां प्रकटी क्रियमाणायां विक्रमतोऽशीत्यधिकदशशतममितवर्षे खरतरेति बिरुदं प्राप्ता वयं. न काप्यौष्टिकत्वं प्रणीतवन्तः केचिद् भवतः सैचयिकांश्च विहाय, परं ज्ञायते त्वदीयमानसमेभिर्निर्ममे-"सर्वैरुत्कटकालकूटपटलैः सर्वैरपुण्योच्चयः, सर्वव्यालकुलैः समस्तविधुराधिव्याधिदुष्टग्रहैः । नूनं क्रूरमकारि मानसममुं दुर्मार्गमासेदुपां, दौरात्म्येन निजघ्नुषां जिनपथं वाचैष सेत्यूचुषां ।२६।" (संघ पट्टके ), औष्टिकत्वं त्वयोच्यते यदुष्टमारुह्य ते नेशुस्तदसम्मत, नास्माकं पूर्वजा