Book Title: Visheshavashyak Bhashya Part 01
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशे०
बृहद्वृत्तिः ।
॥१५॥
"थेराणं नाणत्तं अतरंतं अप्पिणन्ति गच्छस्स । गच्छे निरवजेणं करेन्ति सव्वं पि परिकम ।। १ ।। एकेकपडिग्गहगा सप्पाउरणा हवंति थेराउ | जेसिं उण जिणकप्पे न य तेसिं बत्थपायाणि ॥२॥
निप्पडिकम्मसरीरा अवि अच्छिमलं पि नेअ अवणिति । विसहंति जिणा रोगं कारिंति कयाइ न तिगिच्छं ॥३॥ इत्यलं विस्तरेण, तदर्थिना तु कल्पग्रन्थोऽन्वेषणीय इति । तस्माद् यतः प्रव्रज्या-शिक्षापदानन्तरमर्थग्रहणं विधेयम् , ततोऽर्थव्याख्यारूपेणाऽनुयोगेनाऽयमधिकारः मूत्राध्ययनकालस्यातिक्रान्तत्वेन तस्यैवेह प्रस्तुतत्वादिति स्थितम् ॥ इति गाथार्थः॥७॥
आह-कृतपश्चनमस्काराय शिष्याय सामायिकादिश्रुतं ददत्याचार्याः, तेनैव च क्रमेणाऽनुयोगमित्युक्तम् , यदि नामैवमुक्तं ततः किम् ?, इत्याह
ओईए नमोकारो जइ पच्छाऽऽवासयं तओ पुव्वं । तस्स भाणएऽणुओगे जुत्तो आवसयस्स तओ ॥ ८॥ यदीत्यभ्युपगमे, यद्यादौ नमस्कारो दीयते ततः पश्चात् सामायिकाद्यावश्यकम् , ततस्तर्खेतदनेन न्यायेनाऽऽपतितं यदुत- पूर्व प्रथमं तस्य नमस्कारस्य भणिते कृतेऽनुयोगे व्याख्याने ततो युक्तः कर्तुमावश्यकस्याऽनुयोगः; व्याख्येयाऽनुरोधेनैव हि व्याख्यानं प्रवर्तते, व्याख्येयस्य चावश्यकस्यादौ नमस्कारो देयत्वेन भवद्भिरभ्युपगम्यते, अतस्तस्यानुयोगे कृते आवश्यकस्याऽसौ कर्तुमुचितः, तत आद्यगाथायां 'नमोकाराणुओगपुच्चयं आवस्सयाणुओगं वोच्छं' इति वक्तुं युक्तमिति भावः ॥ इति गाथार्थः ॥८॥
अत्रोत्तरमाहसो सव्वसुअक्खन्धब्भन्तरभूओ जओ तओ तस्स । आवासयाणुओगादिगहणगहिओऽणुओगो वि ॥९॥ स नमस्कारः सर्वेपामप्यावश्यक-दशबैकालिको-त्तराध्ययनादिश्रुतस्कन्धानामभ्यन्तर्भूतोऽन्तर्गतो यतः, ततस्तस्य नमस्कार
१ स्थविराणां नानात्वमशक्नुवन्तमर्पयन्ति गच्छस्य । गच्छे निरवयेन कुर्वन्ति सर्वमपि परिकर्म ॥१॥
एकैकप्रतिग्रहका सप्रावरणा भवन्ति स्थबिरास्तु । येषां पुनर्जिनकल्पो न च तेषां वखपात्राणि ॥२॥ निष्पतिकर्मशरीरा अप्यक्षिमलमपि नैवाऽपनवन्ति । विषहन्ते जिनाः (जिनकल्पिकाः) रोगं कारयन्ति न कदापि चिकित्साम् ॥३॥ २ आदौ नमस्कारो यदि पश्चादावश्यकं ततः पूर्वम् । तस्य भाणितेऽनुयोगे युक्त आवश्यकस्य ततः ॥८॥ ३ नमस्कारानुयोगपूर्वकमावश्यकानुयोगं वक्ष्ये।। ४ स सर्वश्रुतस्कन्धाभ्यन्तरभूतो यतस्ततस्तस्य । आवश्यकानुयोगादिग्रहणगृहीतोऽनुयोगोऽपि ॥९॥
Jan Education inten
For Dev
enty
www.jaineitrary.org
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 202