Book Title: Vipaksutram Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 9
________________ से भगवं २ गोयमे तं जातिअंधपुरिसं पासइ २त्ता जायसड्ढे जाव एवं वयासी-अस्थि णं भंते ! केई पुरिसे जातिअंधे जातिअंधारूवे?, हंता अत्थि, कहण्णं भंते! से पुरिसे जातिअंधे जातिअंधारूवे?, एवं खलु गो-15 यमा! इहेव मियग्गामे नगरे विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नामं दारए जातिअंधे जातिअंधारूवे, नत्थि णं तस्स दारगस्स जाव आगतिमित्ते, तते णं सा मियादेवी जाव पडिजागर माणी २ विहरति, तते णं से भगवं गोयमे समणं भगवं महावीरं वंदइ नमसति २त्ता एवं वयासी-इच्छामि दाणं भंते ! अहं तुन्भेहिं अन्भणुन्नाए समाणे मियापुत्तं दारगं पासित्तए, अहासुहं देवाणुप्पिया!, तते । णं से भगवं गोयमे समणेणं भगवया० अब्भणुन्नाए समाणे हढे तुढे समणस्स भगवओ० अंतियाओ पडिनिक्खमइ २ सा अतुरियं जाव सोहेमाणे २ जेणेव मियग्गामे गरे तेणेव उवागच्छति २त्ता मियग्गामं नगरं मझमज्ञण जेणेव मियादेवीए गेहे तेणेव उवागए, तते णं सा मियादेवी भगवं गोयम एजमाणं पासइ २त्ता हहतुट जाव एवं वयासी-संदिसंतुणं देवाणुप्पिया! किमागमणपयोयणं, तते णं भगवं गोयमे मियादेवि एवं वयासी-अहण्णं देवाणुप्पिए! तव पुत्तं पासितुं हव्वैमागए, तते णं सा मियादेवी १ 'अतुरिय'ति अत्वरितं मनःस्थैर्यात् , यावत्करणादिदं दृश्यम्-'अचवलमसंभंते जुगंतरपलोयणाए दिट्ठीए पुरओ रियति तत्राचपलं-कायचापल्याभावात् क्रियाविशेषणे चैते, तथा 'असंभ्रान्तः' भ्रमरहितः युगं-यूपस्तत्प्रमाणो भूभागोऽपि युगं तस्यान्तरेदमध्ये प्रलोकनं यस्याः सा तथा तया दृष्ट्या-चक्षुषा 'रियंति ईर्या-मनं तद्विषयो मार्गोऽपीर्याऽतस्तां 'जेणेव'त्ति यस्मिन् देशे २ 'हट्ठजाव'त्ति इह 'हट्ठतुट्ठमाणंदिए' इत्यादि दृश्यम्, एकार्थाश्चैते शब्दाः, ३ 'हवं'ति शीघ्रम । CAAAAAAAAACCAS Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 128