Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 7
________________ तते णं सा मियादेवी तं मियापुत्तं दारगं रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी २विहरइ (सू०२) तत्थणं मियग्गामे णगरे एगे जातिअंधे पुरिसे परिवसइ, से णं एगेणं सचक्खुतेणं पुरिसेणं पुरओ दंडएणं पगढिजमाणे २ फुटहडाहडसीसे मच्छियाचडगरपहकरेणं अण्णिजमाणमग्गे मियग्गामे नयरे गेहे २ कालुणवडियाए वितिं कप्पेमाणे विहरइ । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसरिए जाव परिसा निग्गया। तए णं से विजए खत्तिए इमीसे कहाए लद्धढे समाणे जहा कोणिए तहा निग्गते जाव पजुवासइ, तते णं से जातिअंधे पुरिसे तं महया जणसइं जाव सुणेत्ता तं पुरिसं एवं वयासी-किन्नं देवाणुप्पिया! अन्ज मियग्गामे णगरे इंदमहेइ वा जाव निग्गच्छइ, तते णं से पुरिसे तं जातिअंधपुरिसं एवं वयासी-नो खलु देवाणुप्पिया! १ 'रहस्सियंति राहसिके जनेनाविदिते 'फुट्टहडाहडसीसे'त्ति 'फुदृ'ति स्फुटितकेशसंचयत्वेन विकीर्णकेशं 'हडाहडं'ति अत्यर्थ शीर्ष-शिरो यस्य स तथा, 'मच्छियाचडकरपहयरेणं ति मक्षिकाणां प्रसिद्धानां चटकरप्रधानो-विस्तरवान् यः प्रहकरः-समूहः स तथा अथवा मक्षिकाचटकराणां-तद्वन्दानां यः प्रहकरः स तथा तेन 'अण्णिजमाणमग्गे'त्ति 'अन्वीयमानमार्गः' अनुगम्यमानमार्गः, मलाविलं हि वस्तु प्रायो मक्षिकाभिरनुगम्यत एवेति 'कालुणवडियाए'त्ति कारुण्यवृत्त्या 'वित्तिं कप्पेमाणे'त्ति जीविकां कुर्वाणः । २ 'जाव समोसरिए'त्ति इह यावत्करणात् 'पुव्वाणुपुर्दिवं चरमाणे गामाणुगामं दूइजमाणे इत्यादिवर्णको दृश्यः, 'तं मया जणसई च'त्ति सूत्रत्वान्महाजनशब्दं च, इह यावत्करणात् 'जणवूहं च जणबोलं चेत्यादि दृश्य, तत्र जनब्यूहः-चक्राद्याकारः समूहस्तस्य शब्दस्तदभेदाजनव्यूह एवोच्यतेऽतस्तं बोल:-अव्यक्तवर्णो ध्वनिरिति AAAAAAA%" Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 128