Book Title: Vipaksutram Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 6
________________ विपाके श्रुत०१ 4.4444 ॥३५॥ जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पन्नत्ता, तं०-मियापुत्ते य १ जाव अंजू य १०, पढमस्स णं १ मृगापुभंते! अज्झयणस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, तते णं से सुहम्मे अणगारे जंबूअण- त्रीयाध्य. गारं एवं वयासी-एवं खलु जंबू! तेणं कालेणं तेणं समएणं मियगामे नामे णगरे होत्था वण्णओ, तस्स णं | मृगापुत्रमियगामस्स णयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए चंदणपायवे नाम उजाणे होत्था, सव्वोउयव- जन्म पणओ, तत्थ णं सुहम्मस्स जक्खस्स जक्खाययणे होत्था चिरातीए जहा पुन्नभद्दे, तत्थ णं मियग्गामे णगरे सू० २ विजएनाम खत्तिए राया परिवसइ वन्नओ, तस्स णं विजयस्स खत्तियस्स मिया नाम देवी होत्था अहीणवन्नओ, तस्स णं विजयस्स खत्तियस्स पुत्ते मियाए देवीए अत्तए मियापुत्ते नामं दारए होत्था, जातिअंधे जाइमूए जातिबहिरे जातिपंगुले य हुंडे व वायव्वे य, नत्थि णं तस्स दारगस्स हत्था वा पाया वा कन्ना वाटू अच्छी वा नासा वा, केवलं से तेसिं अंगोवंगाणं आगई आगतिमित्ते, । १ 'एवं खलु'त्ति ‘एवं' वक्ष्यमाणप्रकारेण 'खलु' वाक्यालङ्कारे 'सव्वोउयवण्णओ'त्ति सर्व ककुसुमसंछन्ने नंदणवणप्पगासे इत्यादिरुद्यानवर्णको वाच्य इति, 'चिराइए'त्ति चिरादिकं-चिरकालीनप्रारम्भमित्यादिवर्णकोपेतं वाच्यं, यथा पूर्णभद्रचैत्यमोपपातिके, "अहीणवन्नओ'त्ति 'अहीणपुन्नपंचिंदियसरीरे' इत्यादिवर्णको वाच्यः 'अत्तए'त्ति आत्मजः-सुतः 'जाइअंधे'त्ति जात्यन्धोजन्मकालादारभ्यान्ध एव 'हुंडे यत्ति हुण्डकश्च सर्वावयवप्रमाणविकलः 'वायव्वेत्ति वायुरस्यास्तीति वायवो-वातिक इत्यर्थः, आगिई आगइमेत्ते'त्ति अङ्गावयवानामाकृतिः-आकारः किंविधा ? इत्याह-आकृतिमात्र-आकारमात्रं नोचितस्वरूपेत्यर्थः Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 128