Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 4
________________ विपाके श्रुत०१ गए तिक्खुत्तो आयाहिणपयाहिणं करेति रत्ता वंदतिरत्तानमंसति २त्ता जावं पज्जुवासति, एवं वयासी(सू०१)जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं दसमस्स अंगस्स पण्हावागरणाणं अयमढे पन्नत्ते, एक्कारसमस्स णं भंते! अंगस्स विवागसुयस्स समणेणं जावसंपत्तेणं के अढे पन्नत्ते, तते णं अजसुहम्मे अणगारे जंबुं अणगारं एवं वयासी-एवं खलु जंबू! समणेणं जाव संपत्तेणं एक्कारसमस्स अंगस्स १ मृगापुत्रीयाध्य. अध्ययनोपोद्धातः जानुनी यस्य स ऊर्ध्वजानुः 'अहोसिरों' अधोमुखो नोर्द्ध तिर्यग्वा विक्षिप्तदृष्टिरिति भावः 'झाणकोट्ठोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो यः स तथा 'विहरईत्ति 'संजमेणं तवसा अप्पाणं भावमाणे विहरई' इत्येवं दृश्यं, 'जायसड़े प्रवृत्तविवक्षितार्थश्रवणवाञ्छः, यावत्करणादिदं दृश्यं 'जायसंसए' प्रवृतानिर्धारितार्थप्रत्ययः 'जायकोउहल्ले' प्रवृत्तश्रवणौत्सुक्यः ३ 'उप्पन्नसड़े प्रागभवदुद्भूतश्रवणवाच्छः उत्पन्नश्रद्धत्वात् प्रवृत्तश्रद्धः इत्येवं हेतुफलविवक्षणान्न पुनरुक्तता, एवं उप्पन्नसंसए उप्पन्नकोउहल्ले ३ संजायसड़े संजायसंसए संजायकोउहल्ले ३ समुप्पन्नसड्डे समुप्पन्नसंसए समुप्पन्नकोउहल्ले ३' व्यक्तार्थानि, नवरमेतेषु पदेषु संशब्दः प्रकर्षादिवचनः, अन्ये त्वाहुःजातश्रद्धो' 'जातप्रश्नवाब्छः १, सोऽपि कुतो?, यतो जातसंशयः २, सोऽपि कुतो?, यतो जातकुतूहलः ३, अनेन पत्रयेणावग्रह | उक्तः, एवमन्येन पदानां त्रयेण त्रयेण ईहा १ वाय २ धारणा ३ उक्ता भवन्तीति, "तिक्खुत्तोत्ति 'त्रिकृत्वः' त्रीन् वारान् 'आयाहिण'त्ति आदक्षिणात्-दक्षिणपार्थादारभ्य प्रदक्षिणो-दक्षिणपार्श्ववर्ती आदक्षिणप्रदक्षिणोऽतस्तं 'वंदइ'त्ति स्तुत्या 'नमंसइत्ति नमस्यति प्रणामतः ।। १ इह यावत्करणादिदं दृश्यं 'सुस्सूसमाणे नमसमाणे विणएणं पंजलिउडे अभिमुहे'त्ति व्यक्तं च । ॥३४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 128