Book Title: Vipaksutram Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 5
________________ विवागसुयस्स दोसुयक्खंधा पन्नत्ता, तं०-दुहविवागाय१सुहविवागाय २, जइ णं भंते! समणेणं जाव संपत्तेणं एक्कारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा पन्नत्ता, तंजहा-दुहविवागा य.१ सुहविवागा य २, पढमस्सणं भंते सुयक्खंधस्स दुहविवागाणं समणेणं जाव संपत्तेणंकइ अज्झयणा पन्नत्ता?, तते णं अजसुहम्मे अणगारे जंबूअणगारं एवं वयासी-एवं खलु जंबू! समणेणं० आइगरेणं तित्थगरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पन्नत्ता, तंजहा-'मियापुत्ते १ य उज्झियते २ अभग्ग ३ सगडे ४ वहस्सई ५ नंदी ६। उंबर ७ सोरियदत्ते ८ य देवदत्ता य९ अंजू या १०॥१॥ जइणं भंते! समणेणं. आइगरेणं तित्थयरेणं | १ 'दुहविवागा यत्ति 'दुःखविपाकाः' पापकर्मफलानि दुःखानां वा-दुःखहेतुत्वात् पापकर्मणां विपाकास्ते यत्राभिधेयतया सत्यसौ 'वरणानगर'मिति न्यायेन दुःखविपाका:-प्रथमश्रुतस्कन्धः, एवं द्वितीयः सुखविपाकाः, 'तए णं'ति ततः-अनन्तरमित्यर्थः। २ 'मियउत्ते' इत्यादिगाथा, तत्र 'मियउत्तेति मृगापुत्राभिधानराजसुतवक्तव्यताप्रतिबद्धमध्ययनं मृगापुत्र एव १, एवं सर्वत्र, नवरम् 'उज्झियए'त्ति उज्झितको नाम सार्थवाहपुत्रः २, 'अभग्ग'त्ति सूत्रत्वादभग्नसेनो विजयामिधानचौरसेनापतिपुत्रः ३, 'सगडे'त्ति शकटाभिधानसार्थवाहसुतः ४, 'वहस्सईत्ति सूत्रत्वादेव बृहस्पतिदत्तनामा पुरोहितपुत्रः ५, 'नंदी'इति सूत्रत्वादेव नन्दिवर्द्धनो | राजकुमारः ६, "उंबर'त्ति सूत्रत्वादेव उदुम्बरदत्तो नाम सार्थवाहसुतः ७, 'सोरियदत्ते' शौरिकदत्तो नाम मत्स्यबन्धपुत्रः ८, चशब्दः समुच्चये 'देवदत्ता यत्ति देवदत्ता नाम गृहपतिसुता ९, चः समुच्चये 'अंजू यत्ति अजूनामसार्थवाहसुता १०, चशब्दः समुच्चये, इति गाथासमासार्थः, विस्तरार्थस्तु यथाखमध्ययनार्थावगमादवगम्य इति । वक्तव्यताप्रतिबजयाभिधानचौरमत्रत्वादेव नन्दिवा अनु.८ Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 128