Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ 104 महोपाध्यायश्रीयशोषिजयगणिविरचिता [चतुर्थः सर्गः दृष्टान्तो निश्चयस्थानं सिद्धान्तोऽर्थः प्रतिष्ठितः / आनुमानिकवाक्यस्य देशानवयवान् जगुः // 1170 // . तर्को व्याप्यसमारोपे व्यापकस्य प्रसञ्जनम् / अवधारणरूपं च ज्ञानं निर्णय उच्यते // 1171 // बुभुत्सया कथा वादो जल्पश्च विजिगीषया / स्वपक्षस्थापनाहीना वितण्डा परिकीर्तिता // 1172 // हेत्वाभासा असिद्धाद्याश्छलमाकूतदूषणम् / असद्भूतोत्तरं जातिः सा चोत्कर्षसमादिका // 1173 // पराजयस्य हेतुश्च निग्रहस्थानमिष्यते / नैयायिकपदार्थानां समासोऽयं प्रकीर्तितः / / 1174 / / द्वव्यं गुणस्तथा कर्म सामान्यं च विशेषयुक् / समवायश्च षड् भावा वैशेषिकनये स्मृताः // 1175 // भूरापोऽग्निर्मरुद्व्योम कालो दिगसुमान्मनः / नव द्रव्याण्यमून्याहुगुणा रूपं रसस्तथा // 1176 // गन्धः स्पर्शश्च संख्या च परिमाणं पृथक्त्वयुग् / संयोगश्च विभागश्च परत्वं चापरत्वयुग् // 1177 // संस्कार-धर्मा-धर्मेच्छा-सुख-यत्नाक-बुद्धयः / द्वेषो गुरुत्व-द्रवत्वे स्नेहः शब्दश्चतुर्प्रषट् // 1178 // .. उत्क्षेपणं तथाऽवक्षेपणमाकुञ्चनं तथा / प्रसारणं च गमनं पञ्च कर्माण्यकीर्तयन् // 1179 // सामान्य द्विविधं प्रोक्तं परमेकं तथाऽपरम् / द्रव्यत्वाद्यपरं व्याप्यं सत्तादि व्यापकं परम् // 1180 // .. विशेषोऽन्यः स्मृतो नित्यद्रव्यव्यावृत्तिकारणम् / सम्बन्धोऽयुतसिद्धानां समवायः प्रकीर्तितः / / 1181 // द्वे प्रमाणे मते ह्यस्य प्रत्यक्षं लैङ्गिकं तथा / वैशेषिकमतस्यायं समासार्थः प्रकाशितः // 1182 // सांख्याः प्राहुः शिवं गच्छेत् पञ्चविंशतितत्त्ववित् / सत्त्वं रजस्तमश्चेति गुणास्तत्र त्रयः स्मृताः // 1183 // . प्रसाद लाघवा-द्वेषा-सङ्ग-प्रसव-सम्मदाः / सत्त्वकार्याणि सन्ताप-स्तम्भोद्वेगा विशोषणम् // 1184 // अपद्वेषश्च भेदश्च कर्माणि रजसो जगुः / तमःकार्याणि रौद्रत्वं सादनं दैन्यगौरवे / / 1185 // प्रकृतिः समतावस्था प्रोक्तैतेषां ततो महान् / तां गुणाष्टकसम्पन्नां बुद्धिमप्यभ्यकीर्तयन् // 1186 // अहंकारो भवत्यस्मात् स्वप्ने व्याघ्रादिभानकृत् / एकादशेन्द्रियाण्यस्मान्मनोधीकर्मभेदतः // 1187 / / त्वग्-जिह्वा-घाण-दृक्-श्रोत्राण्याहुर्बुद्धीन्द्रियाणि वै / वाक्याणिपायूपस्थांहीन् पञ्च कर्मेन्द्रियाणि च // 1188 / / स्युस्तन्मात्राणि पञ्चैव तत एव तमोघनात् / स्पर्शो रसश्च रूपं च गन्धः शब्दस्तथा तनुः // 1189 // तेभ्यश्च पश्च भूतानि प्रपञ्चः प्राकृतो ह्ययम् / चतुर्विशति तत्त्वात्मा पुमानन्यो निरञ्जनः / / 1190 // भोगार्थ प्रकृतेः पुंसां योगं पङ्ग्वन्धयोरिव / विनोपमानं त्रीण्येव प्रमाणानि च ते जगुः // 1191 // साङ्ख्यदर्शनसंक्षेपः प्रोक्तोऽयमथ वर्ण्यते / बौद्धानां दर्शनं प्रोचुादशायतनान्यमी // 1192 // पञ्चेद्रियाणि शब्दाद्याः पञ्च स्वान्तं सुखादयः / धर्माश्चेति प्रमाणे द्वे प्रत्यक्षं लैङ्गिक तथा // 1193 // वैभाषिक-सौत्रान्तिक-योगाचाराश्च माध्यमिकनामा / बौद्धाश्चतुर्विधाः स्युः प्राहुर्वैभाषिकास्तत्र / / 1194 // क्षणिकं हि वस्तु जातिर्जनयति तत्स्थापिका स्थितिर्भवति / जर्जरयति च जरा तन्नाशो नाशयति पुद्गलकम् // 1195 // सौत्रान्तिकैर्न चाऽऽमाऽभिमताः परलोकगामिनः स्कन्धाः / विज्ञानरूपसंज्ञाः संस्कारो वेदना चेति // 1196 // क्षणिकः संसारगणः स्वलक्षणं पारमार्थिक तेषाम् / शब्दार्थोऽन्यापोहो मोक्षः सन्तानविच्छेदः // 1197|| योगाचारमते खलु भुवनं विज्ञानविलसितं सर्वम् / बाह्योऽर्थः सांवृतिकः प्रकाशते वासनाजालात् // 1198 //

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316