Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ श्लो० 129-184 ] वैराग्यरतिः। 149 नास्वादयति ताम्बूलं कन्दुकेन न खेलति / मुहुर्धावत्यभिद्वारं सखीभ्यः परिरुष्यति // 158 // तन्मां भगवति ! ब्रूहि किमेषा चिन्तयत्यहो ! / कदा च लप्स्यतेऽभीष्टं निमित्तेऽसि स्फुरन्मतिः // 159 // दृष्ट्वा होरां ततः प्रोक्तं ध्वजादिन्यासतो मया / एषा जीवं चिन्तयति नरं नृपसुतं हरिम् // 160 // यत:" ध्वजो धूमस्तथा सिंहः श्वा बलीवर्द इत्यपि / खरो गजेन्द्रो ध्वाश्च अष्टाऽऽयाः परिकीर्तिताः" // 161 // काल-वासर-वेलानां मुहूर्त-ककुभोस्तथा / नक्षत्र-ग्रहयोश्चैव निसर्गबलमष्टमम् / / 162 // ध्वजः खरस्तथा ध्वाह्नः प्रस्तुते च प्रयोजने / समापन्नास्त्रयो ह्याया न्यस्ताद् गोमूत्रिकात्रयात् // 163 / / प्रथमाज्ज्ञायते चिन्ता द्वितीयात् तु शुभाशुभम् / तृतीयात् कालनिर्देशं कुर्यादायादिति श्रुतिः // 164 // तत्रशुनि ध्वजे वृषे चैव जीवचिन्ता प्रकीर्तिता / सिंह-वायसयोर्मूलं धातुधूमेभ-रासभे // 165 / / ध्वजस्य प्रथमं पातात् तज्जीवं चिन्तयत्यसौ / नरादिव्यक्तिबोधश्च स्फुटः कालबलादिभिः / / 166 // अवश्यं तस्य लाभश्च धूमोपरि खरागमात् / अथैव च तृतीयस्य पाताद् ध्वासस्य यत् स्मृतम् // 167 // स्थानं लाभं च कुरुते, रासभो ध्वज-धूमयोः / सिंहस्योपरि नाशं भोः ? शेषेषु तु स मध्यमः // 168 // ध्वज-कुञ्जरयोर्वर्ष मासो वृषभ-सिंहयोः / पक्षाः श्व-खरयोज्ञेया धूम-वायसयोर्दिनम् // 169 // ततः शिखरिणी तुष्टाऽऽसन्नजामातृलाभतः / जगौ च यत् त्वया प्रोक्तं तत्र मे नास्ति संशयः // 170 // एतत्सख्या मम प्रोक्तं प्रातदृष्टोऽनया हरिः / तत्रानुरागातिशयात् ततः प्रासा दशाभिमाम् // 171 // करोतु भगवत्येव तदस्यास्तत्समागमम् / बोर्बु भावं कुमारस्य चित्रितेयं ततो मया // 172 // तत्प्रदर्शनतो ज्ञात्वा कुमाराशयमागता / देवीं प्रोक्तवती मुष्टिमध्येऽसौ मम वर्त्तते // 173 // तया मयूरमञ्जर्याः प्रोक्तं प्रत्येति सा तु न / शिखरिण्या ततो राज्ञे प्रोक्तो व्यतिकरोऽखिलः // 174 // प्रहिताऽऽनयनायाऽहं हरेस्ताभ्यां ततो द्रुतम् / इत्युक्त्वा सा मया सार्धमागता हरिसन्निधौ” // 175 / / मया बन्धुलया चोक्तं हरये राजशासनम् / सर्वेऽपि राजसदने ततः प्रमुदिता गताः // 176 // मयूरमञ्जरी नीलकण्ठोऽथ हरये ददौ / ततः शुभेऽह्नि सजातो विवाहस्य महोत्सवः // 177 // पाणौ गृहीत्वा तां प्राप्तो हरिहर्ष रमामिव / ततो राजा च लोकश्च रागं तस्मिन् परं दधौ // 178 // इतश्च स हरिभूरिपुण्यवान् प्रेमनिर्भरः / यन्त्रितो मम पुण्येन मद्वियोगं न वाञ्छति // 179 / / प्राप्ता मया तत्प्रसादाद् विलासा देवदुर्लभाः / यशश्च चन्द्रविमलं सज्जनस्पृहणीयता // 180 // जनिताः कुविकल्पौघाः सागरेण तथापि मे / यन्ममाय हरेः सङ्गो हेतुरर्थार्जनक्षतेः // 181 // रस्नौघमिह लास्यामि निर्विनमिति चिन्तितम् / अत्रापि मित्ररूपो मे विनोऽयं समुपस्थितः // 182 // सर्वथा राजपुत्रोऽयं त्यक्तुं शकयश्च नाधुना / रुटो ह्यपहरेदेष सर्वस्वमपि मामकम् // 183 / / तद् रत्नोपार्जनं कुर्वे हरेरपि च रञ्जनम् / अत्यासङ्गस्तु मित्रेऽस्मिन् मम स्वार्थ विनाशयेत् // 184 // 1. 'त् / तृतीयस्थानपातेन पाताद् //

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316