Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ 102 महोपाध्यायश्रीयशोविजयगणिविरचिता [ सप्तमः सर्गः. प्रज्ञाविशालाऽपि निशम्य वाचं तां तादृशीं चिन्तयति स्म चित्ते / अहो ! महामोह-परिग्रहौ द्वौ दोषौ दुरन्तावनिवार्यवीर्यो / / 851 // क्रोधादिदोषाद् गदितैरनथैः सम्यक्त्वहीनान्न हि विस्मयः स्यात् / तत्संयुताभ्यां भवपातमाभ्यां श्रुत्वा तु चित्रीयत एव चेतः / / 852 / / ते के नु दोषा ननु ये भवन्ति सम्यक्त्वसूर्यस्य पुरस्तमांसि / इमौ तु ही दुष्टतरौ पेयोदराहुप्रभौ द्रुचिनाशदक्षौ // 853 // इमो समस्ताः समुदायरूपौ क्रोधादिदोषा अपि वाऽनुयान्ति / तदेतयोरीदृशदुःखजातसम्पादकत्वं न हि चित्रकारि // 854 // क्रोधादयोऽपि प्रभवन्ति घाते सतां गुणानामनिवार्यमाणाः / तथापि चासावनयोर्विशेषोल्लेखार्थमेवेत्थमुदाजहार // 855 / / इत्थं महामोह-परिग्रहोत्थं फलं निशम्यापि न पापलोकः / प्रबुद्धयते सद्गुरुवाक्यलक्षैः किं कुर्महे तत्र वहूपचारैः ? // 856 // एषाऽप्यशेषाऽपनयप्रसूतिः श्रुतिः श्रुता कोविदसूरिवाक्यैः / तथापि मोहान्धतया जनोऽस्याः कथं वृथा धावति लालनाय / / 857 // उन्नीतभावामिति धीविशाला सम्प्रेक्ष्य भव्यो वदति स्म मातः / ध्यातं त्वया किं निजगाद साऽपि निराकुला त्वां निखिलं प्रवक्ष्ये // 858 // दत्तावधानः शणु तावदस्य वाक्यं कृथा मा तरलत्वमन्तः / सङ्कीर्तितप्रायमनेन वृत्तं सर्वं तदस्य द्रुतमस्तु पूर्तिः // 859 // .. ततस्तत्र स्थिते तूष्णीं नृपपुत्रे स सादरम् / संसारिजीवः प्रोवाच शिष्टमात्मकथानकम् // 860 // नीतोऽहमन्यदा पत्न्या भदिलाख्यपुरे तया / कृतः स्फटिकराजस्य सुतोऽहं विशदाहयः // 861 / / विमलाकुक्षिजो रम्ये यौवने वर्तमानकः / सुप्रबुद्धमुनिं दृष्ट्वा प्रतिबोधमुपागतः // 862 / / भूयस्तत्र मया दृष्टौ महत्तम-सदागमौ / पालितो तो मया सम्यग् गृहिधर्मेण संयुतौ // 863 // श्रद्धायुक्तः स्थितस्तत्र सूक्ष्मज्ञाने तु नाश्रयम् / गृहीधर्मानुभावाच्च जातः पुण्योदयोऽनधः // 864 // ततस्तृतीयकल्पेऽहं भोगसम्मर्दसुन्दरे / तया पल्या सदानन्दे धृतः सागरसप्तकम् // 865 // ततश्च मनुजावासे ततश्च विबुधालये / गमनागमनं भूरिवारमित्थं च कारितः // 866 // द्वादशापि मया स्वर्गा बान्धवत्रयसंयुजा / प्रत्येकं प्रेक्षिता भद्रे ! क्वचित् त्यक्तश्च बान्धवैः // 867|| तयाऽथ द्वादशस्वर्गान्मनुजावाससम्मुखम् / प्रस्थापितो विशालाक्षि ! पुण्योदयसुहृद्युतः // 868 // भवति विगतस्वान्तध्वान्तः परिग्रह-मोहयोः, परिणतिमिमां श्रुत्वा दुष्टां श्रुतेरपि यः सुधीः / स इह लभते धर्मध्यानप्रथाप्रसरज्जिन-प्रवचनकथानीतस्वात्मानुभूतियशःश्रियम् // 869 // // इति वैराग्यरतौ सप्तमः सर्गः॥ 1. पयोदराहूपमौ त // 2. छादयतस्तमेव // 3. न्तः। अनेन सर्व स्वचरित्रमुक्तप्रायं तदस्य // 5. मया शुद्धश्रादधर्मेण सं०, श्राद्धधर्मरत्नेन सं.॥ इति पाठान्तराणि प्रन्थकारेणैवोल्लिखितानि //

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316