Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 277
________________ 202 महोपाध्यायश्रीयशोविजयगणिविरचिता [अष्टमः सर्गः कानि तानि किमर्थं वा मम कार्याणि कुर्वते / किं तानि देवरूपाणि किं वा स्वप्नद्वयं मृषा ? // 256 // महत्यस्ति कथा तत्र कथं सर्वा निवेद्यताम् / राजाऽऽह कथयन्त्वल्पां भगवन्तो हिताय मे // 257 // ततः संक्षेपतः प्रोक्ता मम वक्तव्यताऽखिला / आरभ्याव्यवहाराऽऽख्याद नगरात सर्ववेदिना // 258 // उक्तं च फलितं तेन महामोहादिभिस्तव / राज्यमुद्दालितं ह्यासीदियन्तं कालमान्तरम् // 259 / / . चारित्रधर्मराजाद्या हितास्तैश्च बहिष्कृताः / प्रतीपस्तद्वलं कर्मपरिणामोऽप्यपूपुषत् // 260 // अधुना चानुकूल्यं ते सार्वभौमः करोत्यसौ / तेनैव च कृता कालपरिणत्यूजुता त्वयि // 261 // प्रसादिता च तेनैव भार्या ते भवितव्यता / प्रह्वीकृतोऽङ्गभूतस्ते स्वभावः स्वमहत्तमः // 262 // प्रोत्साहितः सहचरस्तव पुण्योदयस्तथा / आश्वासिताश्चरित्राद्या मोहाद्याश्चावर्धारिताः / / 263 / / यतः प्रभृति जातो ते महत्तम-सदागमौ / बान्धवौ तत आरभ्याऽनुकूलत्वय्ययं नृपः // 264 // ततस्तेन सुखश्रेणी कृता ते विबुधालये / प्रोत्साहितोऽधुनाऽप्येष सुहृत्पुण्योदयस्तव // 265 // तेन सम्पादिता बाह्या भार्या मदनमञ्जरी / अनेन दर्शितः स्वप्नः कनकोदरभूभुजः // 266 / / . वरो मदनमञ्जर्या दृष्टोऽस्माभिस्तवात्र का। चिन्तेति तत्र यत् प्रोचे मानुषाणां चतुष्टयम् // 267 // तत् कर्मपरिणामादिरूपं तेन प्रकाशितम् / गोपितं स्वस्य माहात्म्यं गाम्भीर्यात् पुनरात्मना // 268 // विद्याधरेषु वैमुख्यं तस्या यजनितं स्वयम् / तन्मुखेनैव तदपि प्राकाशयदयं कृती // 269 / / ततोऽसौ भाषितः कर्मपरिणामेन भूभुजा / आत्मा यद्गोपितश्चारु पुण्योदय ! न तत् कृतम् // 270 // त्वां विना सुन्दरं कार्य न वयं कर्तुमीश्महे / प्रकाशनीयस्तेनाऽऽत्मा नान्यथा नः सुखं भवेत् // 271 // तदाज्ञापारतन्त्र्येण स्वात्मान्तर्भावतस्ततः / कुलन्धराय पञ्चासौ मानुषाणि न्यरूपयत् / / 272 // इदं तेषां चतुर्णां च पञ्चानां च प्रदर्शने / कारणं कोऽपि सन्देहविषयो नात्र विद्यते // 273 / / मयोक्तं भगवन् आरात् प्रियालाभान्ममाखिलः / सुखावगाहः किं पुण्योदयेनैव विनिर्मितः / // 274 // भगवानाह विहितो न केवलमयं तव / पुण्योदयेन कार्याणि भूयांसि तव चक्रिरे // 275 / / समं कनकमञ्जर्या नन्दिवर्धनजन्मनि / योगस्ते जनितोऽनेन प्रेमाम्बुधिविधूदयः // 276 // . रिपुदारणकाले च लम्भिता नरसुन्दरी / वामदेवदशायां च विमलस्ते सुहृत्कृतः // 277|| धनशेखरकाले च प्रापिता रत्नराशयः / प्रदत्तं च महाराज्यं धनवाहन जन्मनि // 278 // अकृत्रिमोऽकलङ्कस्य स्नेहश्चोत्पादितस्त्वयि / सर्वस्थाने सुखं दत्तं न ज्ञातोऽयं परं त्वया // 279 // निःशेषदोषपुञ्जेषु हिंसा-वैश्वानरादिषु / आरोपितो गुणव्यूहो भवता मूढचेतसा // 28 // मयोक्तं नाथ ! यद्येवं मम पुण्योदयः सुहृत् / प्रागप्यासीत् तदेतावदिनदुःखोद्भवः कुतः ? // 281 // भगवानाह नित्यं ते चित्तवृत्तौ बलद्वयम् / अस्ति चारित्रराजाद्यं तथा मोहनृपादिकम् // 282 / / तत्र साधारणः कर्मपरिणामो बलद्वये / बलवृद्धिकरस्तत्तदुदयापेक्षलक्षणः // 283 / / 1. कर्मपरिणाम-कालपरिणति-स्वभाव-भवितव्यतालक्षणानि चत्वारि मानुषाणि // 2. कारणं तत्र सन्देहं मा कार्षी गुणधारण?!] /

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316