Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 276
________________ प्रलो० 198-255 ] वैराग्यरतिः / 201 तथाविधेऽपि साम्राज्ये चुक्षुभे नैव मे मनः / पुण्योदयस्य माहात्म्यात् किन्तु बाढं धृतिं दधौ // 227|| बिभ्रतः शुचि सम्यक्त्वमुद्युक्तस्य सदागमे / गृहिधर्मादरभृतः साताह्लादितचेतसः // 228 // पुण्योदयपवित्रस्य मग्नस्याऽऽनन्दसागरे / सुशीलपरिवारस्य कालो भूयान् गतो मम // 229 / / (युग्मम् ) कल्याणो नाम कल्याणीभक्तिौं प्रियदारकः / अन्यदा प्रणिपत्यैवमास्थानस्थं व्यजिज्ञपत् / / 230 // आह्लादमन्दिरे देव ! देव-दानव-मानवैः / पूजिता निर्मलाचार्या महाभागाः समागताः // 231 // श्रुत्वा कल्याणवचनं तन्मुदो मम नो ममुः / चित्ते बहिस्ताः प्रसृताः प्रसादव्यपदेशतः // 232 // ततोऽङ्गलग्नभूषादियुक्तं तस्मै समर्पितम् / दीनाराणां मया लक्षं तुष्टेन प्रियभाषिणे // 233 // ततः सर्वसमृद्धयाऽहं सवयस्यः सभार्यकः / नगरानिर्गतः सूरिपदवन्दनहेतवे // 234 // अथ दृष्टाः सुरकृतस्वर्णाम्भोजस्थिता मया / सूरयो देशनोद्युक्ता मुनिवृन्देन वेष्टिताः // 235 // ततस्त्यक्ताऽसि-कोटीर चामर-च्छत्र-वाहनः / अहं कृतोत्तरासङ्गः प्रविष्टस्तदवग्रहे // 236 // दत्वा भगवतः सम्यग् द्वादशावर्त्तवन्दनम् / मुनीन् यथाक्रमं नत्वा शेषान् लब्ध्वा तदाशिषः // 237 // निषण्णो भूतले शुद्धे प्रीतोऽहं सपरिच्छदः / देशना गुरुणाऽऽरम्भि ततः कर्मविषापहा // 238 // भवाम्भोधौ महोदामदुःखकल्लोलभीषणे / भो भव्याः ? शरणं धर्म विनाऽन्यत्नास्ति देहिनाम् // 239 // संयोगा विप्रयोगान्ता विपदन्ताश्च सम्पदः / जरान्तं चारु तारुण्यं किं पर्यन्तसुखं भवे ? // 24 // भवे यन्मधुलिप्तासिधारास्वादसमं सुखम् / तत्राऽऽस्था धीमतः कस्य युज्यते दुःखमिश्रिते // 241 // सर्वद्वन्द्वविमुक्तानां सिद्धानामेव तात्विकम् / संसिद्धसर्वकार्याणां निर्द्वन्द्वं वर्तते सुखम् // 242 // जन्माभावे जरा-मृत्योरभावो हेत्वभावतः / तदभावे च सिद्धानां सर्वदुःखपरिक्षयः // 243 // वृत्तिभ्यां देह-मनसोर्दुःखे शारीर मानसे / भवतस्तदभावाच्च सिद्धो सिद्धौ महासुखम् // 244 // त्यक्तबाह्याऽऽन्तरग्रन्थैरथवा लभ्यते सुखम् / तात्त्विकं मुनिभिः शान्तैनिःस्पृर्भवचारके // 245 // सुखिनो विषयातृप्ता नेन्द्रोपेन्द्रादयोऽप्यहो ! / भिक्षुरेकः सुखी लोके ज्ञानतृप्तो निरञ्जनः // 246 / / सर्वे दुःखद्विषो जीवाः सर्वे च सुखकाङ्क्षिणः / न विना साधुतां हन्त ! सुख-दुःखक्षयौ पुनः // 24 // निश्चित्य तदिदं तत्त्वं संसारं प्रविहाय भोः ! / विधीयतां महासत्त्वा ! भवद्भिः साधु साधुता // 248 // इदं मे भगवद्वाक्यं रुचितं लघुकर्मणः / कुर्वे भगवदादिष्टमिति चित्ते च चिन्तितम् // 249 // सूरीन्द्रे देशनां दत्त्वा विरतेऽत्रान्तरे मुनिः / कन्दनामाऽऽह भगवन् ! विलम्बः कस्य नोचितः // 250 // भगवानाह जिज्ञासोः सशङ्कस्यान्तिके गुरोः / कन्दः प्राह यदा शङ्कां भूभुजश्छेत्तुमर्हथ / / 251 // भगवानाह साधूक्तं राजा प्राह मुनि प्रति / भदन्ताऽनुगृहीतोऽहमेवं प्रश्नयता त्वया // 252 / / ततः कन्दमुनिः प्राह योग्या यूयमनुग्रहे / भगवद्वचनं रुच्यमाकर्णयत सम्प्रति // 253 / / अहं नतोत्तमाङ्गः सन् स्थितः प्रहृतरस्ततः / भगवानाह सन्देहस्तवायं गुणधारण ! // 254 // स्वप्ने दृष्टानि चत्वारि कनकोदरभूभुजा / कुलन्धरेण पञ्चैव मानुषाणीति का भिदा ? // 255 // 1. दुष्करः //

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316