Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ 213 श्लो० 542-599 ] वैराग्यरतिः। पुरे तेनैकाक्षवासे प्रेषितोऽहं ततश्च तौ / तीव्रमोहोदयात्यन्ताबोधावाकारितौ द्रुतम् // 572 // वेदनीये च कुपितश्चक्रेऽकिञ्चित्करं स तम् / त्वया मया च नेयोऽसौ तत्र ताभ्यां समं ततः / / 573 // अस्य त्रिभागमात्रेह स्थितिरद्यापि तिष्ठति / तत् सिंहः कार्यतां पूर्णां सामग्री गमनोचिताम् // 574 // स्वीकृत्य तद्वचस्तस्य भवितव्यतया तथा / शेषैश्चारिभिरत्यन्तं मार्गेऽहं शिथिलीकृतः // 575 / / अलक्षितात्मा शारीरैर्दोषैरन्ते ततस्ततैः / जीर्णप्राचीनगुटिकः समासाद्य परां गुटीम् // 576 // अलक्षितात्मा यातोऽहं वनस्पत्याख्यपाटके / सौधापवरकन्यायात् तत्राहं सुचिरं स्थितः // 577 / / आनीतोऽहं ततः शेषपाटकान्यपुरेषु च / पल्या कदाचित् पञ्चाक्षपशुस्थाने ततो धृतः // 578 // ततो विशुद्धभावत्वाद् गतोऽहं विबुधालये / भूयो गमागमास्तत्र बहवो विहितास्ततः // 579 // तथाहि - पश्चाक्षपशुसंस्थानाद्. व्यन्तरादिषु भूरिशः / अकामनिर्जराजन्यभावशुद्धेरहं गतः // 580 // विशिष्टपरिणामेन गतः कल्पोपगेष्वपि / सम्यक्त्व-श्राद्धधर्माभ्यामष्टौ कल्पा मयेक्षिताः // 581 // तथाक कर्मान्तरद्वौपभूमिजेषु नृषु स्थितः / आगत्य मानवावासे स्वलॊके बहुशो गतः // 582 // अकार्ष कृत्यमज्ञानादुत्पन्नः कर्मभूमिषु / पञ्चाग्नितपनाचं यद् यच्चाम्बुपतनादिकम् // 583 / / धर्मबुद्धयाऽन्यथा चान्तर्भावशुद्यनुवेधतः / ततोऽहं किल्बिषावासे गतो व्यन्तरपाटके // 584 // कृत्वा बालतपः क्रोधी तपोगौरवभाग गतः / भवनस्येषु भूत्वा च ज्योतिश्चारिषु तापसः // 585 // प्राप्य भागवती दीक्षां क्रियाभ्यासपरायणः / ध्यान-मौन-तपो-योग-शील-संयमयत्नवान् // 586 // गतोऽश्रद्धानदुष्टात्मा सर्वप्रैवेयकेष्वपि / आगतो मनुजावासं भूयो भूयोऽन्तराऽन्तरा // 587 / / इयतो भ्रमणस्यैव विद्धि पद्माक्षि ! कारणम् / तत् सिंहाचार्यभावे यत् कृतं चारित्रखण्डनम् // 588 // शैथिल्यं नाकरिष्यं चेत् सिंहाचार्यपदस्थितः / तदैव हत्वाऽरिततीरगमिष्यं शिवालयम् // 589 // इयभ्रमणदुःखं यन्मम जातं वरानने ! / तदेतन्निजदुर्भार्याप्रेरणाजनितं फलम् / / 590 // अथागृहीतसङ्केता प्राह तात ! न केवलम् / इयत् किन्तु त्वया प्रोक्तमखिलं त्वद्विजृम्भितम् / / 591 // पूर्वमेवाभविष्यश्चेत् सुस्थिताज्ञास्थिरादरः / ततो दीर्घाऽभविष्यत् ते नैषाऽनर्थपरम्परा // 592 // प्राह संसारिजीवोऽथ सुभ्रु ! चारूदितं त्वया / नाम्नाऽगृहीतसङ्केता भावतस्त्वसि पण्डिता // 593 // अथाऽऽकर्णय तद् येन जातोऽहं तस्कराकृतिः / प्राहाऽगृहीतसङ्केता निवेदय महाशय ! // 594 // संसारिजीवो न्यगददन्त्यप्रैवेयकात् ततः / आनीतोऽहं नृगत्यन्तःस्थितां क्षेमाभिधां पुरीम् / / 595 / / मध्ये महाविदेहस्य हट्टमार्गस्य सा स्थिता / रम्ये सुकच्छविजयस्थाने विस्तारशालिनि // 596 // युगन्धरस्य नृपतेः पुत्रस्तत्रोरुविक्रमः / नलिनीनन्दनश्चक्री पितरि द्यां गतेऽभवम् // 597 // क्षेमपुर्यां स्थितेनैव मया धाम्ना जिता मही / भुक्ताश्च विपुला भोगा बिभ्रता चक्रवर्तिताम् // 598 // अशीतिं पूर्वलक्षाणि चतुर्भिरधिकाम(न्य)हम् / भुक्त्वा राज्यसुखं काले पश्चिमे चारुलोचने ! // 599 //

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316