Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ श्लो० 600-657 ] वैराग्यरतिः। 215 उक्तं भगवताऽभ्यस्तसत्कर्मा बहुशो ह्ययम् / न स्थास्यति गृहे दीक्षां, लात्वा भावी श्रुतार्थवित् // 629 // तदाकर्ण्य महाभद्रा, दृष्टा स्वोपाश्रये गता / इतश्च राजपुत्रस्य, तस्य नाम प्रतिष्ठितम् // 630 // पुण्डरीक इति स्पष्टं, कृतस्तत्करणोत्सवः / इतश्च सा सुललिता, कुतूहलपरायणा // 631 // विचरन्ती वने तत्र, गता सूरिं स्म पश्यति / वर्णयन्तं गुणान् भाविभद्रस्य नृपजन्मनः // 632 / / तथाहिशुभेन कर्मणा कालपरिणत्याऽनुकूलया / अयं हि नृगतौ पुर्या, जातः श्रेयांसि लप्स्यते // 633 / / यदयं भव्यपुरुषः, सुमतिश्चेति युज्यते / श्रेयोयोगोऽत्र तच्छत्वा, दधुः सर्वे जना मुदम् / / 634 // दध्यौ सुललिता त्वन्तर्जनकाम्बादिगोचरः / कोऽयं भेदः कथं चैष, वेत्ति भाविगुणोच्चयम् ||635 // इति शङ्कापरा गत्वा, वसतिं सा प्रवर्तिनीम् / पप्रच्छ साऽतिमुग्धां तां, ज्ञात्वा युक्त्याऽर्थमाह तम् // 636 // अस्याः सदागमप्रीतिं तनोमीति विचिन्त्य च / सदागमस्यावितथं, कथयामास गौरवम् // 637 // उक्तार्थप्रत्ययार्थं च, तत्संस्तवमकारयत् / दिनानि यान्त्यथ तयोर्भगवत्पादसेवया // 638 // लचिते मासकल्पेऽथ, सूरिराह प्रवर्तिनीम् / क्षीणजङ्घाबलाऽपि त्वं, तत् तिष्ठात्रैव धीमति ! // 639 // वयं पुनः समेष्यामः, प्रतिजागरणाय ते / क्षेत्रे सार्वाश्रिते वस्तुं, कारणं हीदमेव नः / / 640 // आबाल्यात् स्नेहलो बाढं, कर्तव्यश्च नृपाङ्गजः / त्वया यद् वर्धमानोऽसौ, मम शिष्यो भविष्यति // 641 / / महाभद्रा गुरुवचस्तत्तथा प्रत्यपद्यत / विहृता गुरवः प्राप्तः, पुण्डरीकः कुमारताम् // 642 // बभूवाथ महाभद्रा स्नेहवश्यो गुणैकभूः / आचार्याः पुनरायांतास्तत्पाघे तं निनाय सा // 643 // भाविभद्रतया हृष्टः, स तन्मूर्तिनिरीक्षणात् / रञ्जितस्तद्गुणत्रातः, प्रीतस्तद्वचनामृतैः // 644 / / संपप्रच्छे महाभद्रां, किं नामायं महाशयः / साऽऽइ भद्र ! भवद्भूतभाविज्ञोऽयं सदागतः // 645 / / स प्राह चित्ते यद्यम्बातातयोः प्रतिभाति मे / तदागमार्थं गृह्णामि, गुरोरस्यैव सन्निधौ // 646 // महाभद्राऽथ तं भावं श्रीगर्भाय महीभुजे / जगाद कमलिन्यै च, जातो हर्षस्तयोर्महान् // 647 // दत्तस्ताभ्यां भगवतः, स महाभद्रया सह / सततं याति तत्पार्श्वे, कुरुतेऽभ्यासमागमे // 648 // व्याचक्षाणेऽन्यदाऽऽचार्ये, धर्म शण्वत्सु देशनाम् / महाभद्रा-सुललिता-पुण्डरीकेषु भाविषु // 649 / / लोके धर्मकथाऽऽक्षिप्ते, बलकोलाहलो मम / समुल्ललास तच्छृत्वा, पर्षदुत्कर्णिताऽखिला // 650 // ततः सुललिता प्राह, महाभद्रामिदं तु किम् / सा प्राह नास्मि जानामि, जानाति भगवान् परम् // 651 // अथ प्रभुः सुललिता-पुण्डरीकप्रबुद्धये / इमं रूपकगूढार्थमाचचक्षे विचक्षणः // 652 // महाभद्रे ! न जानीषे, ख्यातेयं नृगतिः पुरी / महाविदेहरूपोऽयं, हट्टमार्गोऽत्र विश्रुतः // 653 // चौरः संसारिजीवोऽत्र, सलोत्रो दाण्डपाशिकैः / राज्ञे क्रूराशयैः कर्मपरिणामाय दर्शितः // 654 // तेन वध्यतयाऽऽज्ञप्तः, पृष्ट्वा भार्यां च बान्धवान् / कोलाहलैः प्रसृमरैर्वेष्टितो राजपूरुषैः // 655 / / बहिः पुर्या विनिस्सार्य, हट्टमार्गस्य मध्यतः / नीत्वा वध्यस्थले पापिपञ्जरे मारयिष्यते // 656 / / श्रूयते कर्णनिर्घाती, सोऽयं कोलाहलो महान् / प्राप्ता सुललिताऽऽश्चर्य, तत् श्रुत्वाऽऽह प्रवर्तिनीम् // 657 //

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316