Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ 230 महोपाध्यायश्रीयशोविजयगणिविरचिता [ अष्टमः सर्गः / गुणातीतदशारूपो, यैरेष परिकीर्तितः / तैरप्यत्र न पर्यस्ता, चिद्रूपात्मव्यवस्थितिः // 1076 // यैरशेषगुणोच्छेदरूपोऽसौ परिगीयते / स्वभावसुखसंवित्तिः, शक्या क्षेप्तुं न तैरपि // 1077|| दुःखाभावोऽपि नावेद्यः, पुरुषार्थतयेष्यते / न हि मूर्छाद्यवस्था), प्रवृत्तो दृश्यते सुधीः // 1078 // अशरीरं वा वसन्तं, स्पृशतो न प्रियाप्रिये / इत्यद्वन्द्वसुखात्मैको, मोक्षो मानप्रतिष्ठितः // 1079 // . सर्वथा निर्मलं रूपमात्मनो मोक्ष उच्यते / इत्थं ह्यभेदविज्ञाने, शब्दभेदेन को भ्रमः / / 1080 // उच्यतां वैष्णवं वा तद्, ब्राह्मणं वाऽभिधीयताम् / बौद्धं वा गीयतां यद्रा, माहेश्वरमुदीर्यताम् / / 1081 // कथ्यतां वाऽथ जैनेन्द्रं, ज्ञाता!निवैर्मतम् / अविनष्टे हि भावार्थे, शब्दभेदो न दुष्यति // 1082 / / प्रसीदन्त्यर्थवैशद्यान्न बुधाः शब्दमात्रतः / विनाऽर्थ देव इत्युक्तो, मूर्ख एव हि तुष्यति // 1083 // इत्थं च दर्शनैकत्वे, भावतो ये स्वदर्शनम् / तौर्थिका व्यापकं ब्रूयुर्वादस्तैः सह कीदृशः // 1084 // मोहेनाच्छादितानां हि, पुण्डरीक महामुने ! / बहूनि दर्शनानीति, मोहोऽयं संप्रवर्तते // 1085 // भेदबुद्धिर्निवतेत , तन्नाशे दर्शनाश्रया / स मुञ्चेदाग्रहं तत्र, तथा चोक्तं मनीषिभिः // 1086 // रिक्तस्य जन्तो तस्य, गुणदोषानपश्यतः / विलब्धा बत केनामी, सिद्धान्तविषमग्रहाः / / 1087 / / अहं चारुरचारुस्त्वं, मदीयं चारु दर्शनम् / न त्वदीयमिति स्पष्टं, मत्सरस्य विजृम्भितम् / / 1088 / / सदृष्टयो हि यावन्तस्तावन्तः शुद्रदर्शने / ममत्वरहिताः सन्ति, तेषामस्त्येकवाक्यता // 1089 / / ये त्वक्षीणमलत्वेन, स्वमताग्रहयालवः / तेषां जात्यन्धतुल्यानामपकर्णनमुत्तरम् / / 1090 // अथवा बोधनीयास्ते, तत्त्वं यत्नशतैरपि / मोहापोहात् परः कोऽपि, नोपक रोऽस्ति भूतले // 1091 // स्वतीथं व्यापि चेत् तीर्थ्या, ब्रूयुस्तत्र किमुत्तरम् / इति प्रश्ने मयाऽऽख्यातं, तदिदं ते सदुत्तरम् // 1092 // यदा च दृष्टिवादाङ्गे, समग्रनयसागरे / पतन्तीक्ष्यसि व्यक्तं, कुदृष्टिसरितोऽखिलाः / / 1093 // तदा तव प्रयास्यन्ति, सन्देहाः सकलाः क्षयम् / ज्ञास्यसे च यथा नास्ति, परं तत्त्वं जिनागमात् / / 1094 // प्रपद्य नष्टसन्देहस्ततस्तद्वचनं गुरोः / पुण्डरीकमुनिश्चके, सविशेषश्रुतोद्यमम् / / 1095 / / जातो गुरुप्रसादेन, द्वादशाङ्गाब्धिपारगः / अनन्तगमपर्यायज्ञानी सातिशयः क्रमात् / / 1096 // ततः सगच्छोऽनुज्ञातोऽनुयोगस्तस्य सूरिभिः / दत्तं सूरिपदं स्वीयं, स्वस्यात्मा चानृणीकृतः // 1097 // कृताऽमर-नरैर्देवसङ्घपूजा दिनाष्टकम् / तस्य सूरिपदस्योच्चैः, स्थापनाया महोत्सवे // 1098 // ततः समन्तभद्राख्याः सूरयो देहपञ्जरम् / हित्वा शिवपुरं प्राप्ताः कृतार्थाः क्षीणकल्मषाः // 1099 // अथ लब्धावधि-मनःपर्यायज्ञानवैभवः / पुण्डरीकाभिधः सूरिर्दीपयामास शासनम् // 1100 // शिष्यान्निष्पाद्य देशेषु. विहृत्य जिनशासनम् / प्रभाव्य च चकारासौ, शुद्धसंलेखनां सुधीः // 1101 // स्वपदे स्थापितः प्राज्ञस्तेन साधुर्धनेश्वरः / कृतानुशं स तं सर्वसमक्षं चैवमन्वशात् // 1102 // धन्यस्त्वं येन विज्ञातो, महाशयजिनागमः / यस्मै चेदं पदं दत्तं, महाधारैनिषेवितम् // 1103 // धन्येभ्यो दीयते ह्येतद्, धन्या एवास्य पारगाः / गत्वाऽस्य पारं धन्याश्च, पारं यान्ति भवोदधेः // 1104 // कुर्वन्ति भवभीतानां, धन्यावाणं च देहिनः / शरणः च प्रपन्नास्त्वां, सर्वेऽमी झारणोचितम् // 1105 // . .

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316