Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ 228 महोपाध्यायश्रीयशोविजयगणिविरचिता / अष्टमः सर्गः व्यवहारोऽपि गुणकृद् , भावोपष्टम्भतो भवेत् / सर्वथा भावहीनस्तु, स ज्ञेयो भववृद्धिकृत् // 1016 // भावतीर्थं समालम्ब्य, व्यापकं जैनमित्यदः / जनास्तरन्ति दुःखाब्धि, पर्याप्तं वेषचिन्तया // 1017 // यच ते ध्येयनानात्वमस्ति संसार(संशय)कारणम् / तत्रापि परमार्थोऽयं, निश्चयायावधार्यताम् / / 1018 // बध्नाति भावैः संक्लिष्टैः, पापं पुण्यं तथेतरैः / आत्मा समाहितोऽत्यन्तमौदासीन्येन मुच्यते // 1019 // स्वभाव एव जीवस्य, यत् तथा परिणामभाग / बध्यते पुण्यपापाभ्यां, माध्यस्था(थ्या)त्तु विमुच्यते // 1020 // तत्र हिंसाधनुष्ठानाद् , भवन्ति भ्रमकारकात् / संक्लिष्टाश्चित्तकल्लोला, देहेऽपथ्याद् यथा गदाः // 1021 // तथा दयाद्यनुष्ठानाजायन्ते स्थैर्यकारकात् / प्रशस्ताश्चित्तकल्लोला, यथा पथ्यात् सुखासिकाः // 1022 // चित्तजालोपसंहारि, ध्यानं यत् पुनरुत्तमम् / निर्जरामात्रजनकं, तदौदासीन्यमिष्यते // 1023 // भवेन्नानाविधोपायश्चित्तजालोपसंहृतिः / भावतीर्थे स्थितस्यातो, ध्येयभेदो न दुष्यति // 1024 // बहिः शुद्धक्रियाध्येयैर्यन्मोक्षाय मुमुक्षवः / नानाविधैः प्रगल्भन्ते, माध्यस्थं(थ्यं) तत्र कारणम् // 1025|| किन्तु जीवस्य जायन्ते, यथा चेतःप्रसत्तये / परमात्मादयो ध्येया, नैव बिन्द्रादयस्तथा // 1026 // यौ त्वालम्बनभेदेन, स्वसंवेदनशालिना / चेतःशुयन्यथाभावी, प्रत्याख्येयौ न तौ पुनः // 1027 // नानारुचित्वाजीवानां, ततो माध्यस्थ(थ्य)शालिनाम् / बिन्द्वादयोऽपि केषाञ्चिद् , भवेयुश्चित्तशोधकाः // 1028 // विज्ञायाऽपि च ये तत्त्वं, लुब्धाः सन्तोऽर्थकामयोः / असदालम्बना योगाभिमानात् सुखमासते // 1029 // .. कोटरान्तः प्रविष्टानां, घूकानां भास्करोदये / यादृक् तादृक् किल ज्ञेयं, तेषां ज्ञानं महात्मभिः // 1030 // अज्ञानवान्तनिहतास्ते हि दृक्प्रसरं विना / कौशिका इव तिष्ठन्ति, लीनाः संसारकोटरे // 1031 // परिस्फुरति योगार्के, दीप्ते ज्ञानमहोभरैः / अर्थकामस्पृहाध्वान्तं, कुतस्तिष्ठति मानसे // 1032 // ततो निरीहचित्तानां, बिन्द्वाद्यालम्बनादपि / माध्यस्थं(थ्य) योगिनामिष्टं, वैराग्यलवशालिनाम् // 1033 / / कुतीथिकैरतो येऽमी, ध्येयभेदाः प्रकीर्तिताः / ते जैनमतपाथोधौ, यान्ति निस्यन्दबिन्दुताम् // 1034 // तत्कूटवैद्यशालावद् , परदर्शनसन्ततिः / ज्ञेया तथा स्वरूपेण, कर्मरोगविवर्द्धनी // 1035 / / तत्रस्थानां पुनर्यत् स्यात्, कर्मरोगस्य तानवम् / कर्मरोगक्षयो वा यः, स सर्वज्ञवचो गुणः // 1036 / / तस्मात् सद्वैद्यशालेयं, सिद्धा जैनमतस्थितिः / आकालं निश्चला पूता, द्वादशाङ्गी सुसंहिता // 1037.. दोषच्छेदकर लोके, यत् किञ्चिद् दृश्यते वचः / तद्गुणाश्रयभूतायामस्यामेव प्रतिष्ठितम् // 1038 / / बुद्धयलेपेन हिंसादिसौद(न्द)र्यादिवचश्च यत् / हास्यं विवेकिनां तत्तु, तीथिकानामयुक्तिकम् // 1039 // श्रुत्वेदं सद्गुरोर्वाक्यं, पुण्डरीकमुनिः पुनः / अब्रवीत् तत्त्वरत्नस्य, सर्वांशपरिशुद्धये // 1040 // यथा ब्रूमो वयं स्वामिन् !, व्यापकं जिनशासनम् / तीर्थ्या अपि तथा ब्रूयुः, स्वतीर्थं चेत् किमुत्तरम् // 1041 / / देवे धर्मे निजे तत्वे, मोक्षे चाभिनिवेशिनः / स्वप्नान्तेऽपि न जानन्ति, परे हि परदर्शनम् // 1042 // तेभ्यः स्वमतदृप्तेभ्यः, को भेदस्तादृशां तु नः / मन्मनो मेरुवत् कर्तुमिदं निर्गतुमर्हथ // 1043 // लसद्दन्तद्युतिश्रेणिच्छुरिताधरपल्लवः / गुरुस्तदुत्तरं दातुमित्थमाह महाशयः // 1044 // तदेतद् व्यापकं प्रोक्तं, मया ते जैनदर्शनम् / यद् वेद्यसंवेद्यपदस्थितैर्भावेन दृश्यते // 1045 / /

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316