Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 294
________________ श्लो० 718-777 ] वैराग्यरतिः। स च चित्तसमाधानमण्डपः परिमण्डितः / सा च निःस्पृहता वेदिर्भूयः सज्जा विनिर्मिता // 748 // कृतं तच्चोल्लसत्कान्ति जीववीर्यं वरासनम् / सर्वशक्त्या निजं सैन्यं, निखिलं परितोषितम् // 749 / / महामोहबलं लग्नं, तस्य चागच्छतः पथि / सर्वप्राणेन तद् युद्धं, द्वयोर्दृष्टं स्फुटं मया // 750 // ततः सम्यक्त्वसद्बोधयुक्तेन स नृपो मया / जातः प्रदत्तावष्टम्भो, जयलक्ष्मीनिकेतनम् // 751 / / चिरन्तनं हतारातिर्गृहीत्वाऽन्तःपुरं ततः / चारित्रधर्मराजेन्द्रो मदभ्यर्णमुपागतः // 752 // द्विषस्ते हृतसर्वस्वाः किञ्चिच्छेषस्वजीविताः / लीनास्तिष्ठन्त्यदश्चित्तवृत्तावस्ति ममाधुना // 753 // अन्यच्च त्रिजगद्वन्ध, प्रपद्य जिनभाषितम् / लिङ्गं सम्प्रति बन्धूनां, वर्गः पोष्यो मयाऽऽन्तरः // 754 // एवं च वदता तेनानुसुन्दरमहीभुजा / संहृतं तास्करं रूपं, चक्रिरूपं स्फुटीकृतम् // 755 / / कृतसङ्केतभावेन, गता चौरविडम्बना / आगता मन्त्रिसामन्ताः, प्रोक्तस्तेभ्यो निजाशयः / / 756 // प्राप्तकालतया तेषां, प्रतिभातः स मानसे / ततः पुरन्दरायादाद् , राज्यं चक्री स्वसूनवे // 757 / / अर्हत्पूजादिकृत्यं च, निःशेषं तेन निर्मितम् / सपोरान्तःपुरो राजा, श्रीगर्भो निर्गतः पुरात् // 758 // कृता च तेन सर्वेषां, प्रतिपत्तिर्निजोचिता / पुनः सम्मिलिता पर्षत् , प्रवृत्तः पृथुरुत्सवः // 759 / / दृष्ट्वाऽद्भुतं सुललिता, क्षणात् तादृक् चमत्कृता / सञ्जातः पौण्डरीकोऽपि, प्रीतो विस्मितलोचनः // 760 // अथातिप्रार्थिते सूरौ, दीक्षां दातुं समुद्यते / राजपुत्री समुद्दिश्य, प्राह भूयोऽनुसुन्दरः // 761 // न जातः किं तवाद्यापि, बोधः सुललितेऽनघे / यद् दोलायितचित्ता त्वं, लक्ष्यसे चकितेक्षणा // 762 // तबोधार्थमयं भद्रे, मया निर्वेदकारकः / स्वीयः प्रकीर्तितः सर्वः, प्रपञ्चो भवगोचरः // 763 // तदनेन श्रुतेनापि, किं ते चित्ते न जायते ? / संसारचारके पूर्णे, निर्वेदो दुःखराशिभिः // 764 // पुरे संव्यवहाराख्ये, मयोक्तं स्वविडम्बनम् / यन्न तत् किं त्वयाऽलक्षि, यद् दधासि भवे रतिम् // 765 // एकेन्द्रियादिभेदेषु, यश्च तिर्यक्षु कीर्तितः / मयाऽनुभूतो दुःखौघः, स त्वया किं न भावितः // 766 // यत् त्वं विलम्बसेऽद्यापि, त्यक्तुं संसारचारकम् / किं वा कथानिकामात्रमिदं ते प्रतिभासते // 767 // मोक्षसाधनयोग्येऽपि, लब्धे मनुजजन्मनि / हिंसाक्रोधवशेनाप्ता, यन्मया दुःखसन्ततिः // 768 // तथा मानमृषावादस्तेयमायापरायणः / लोभमैथुनदोषान्धो, यदहं भ्रान्तवान् भवम् // 769 // तदप्याकर्ण्य चित्तं ते, यदि न द्रुतिमागतम् / कठोरं तदहं मन्ये, वज्रसारण निर्मितम् / / 770 // यन्न बुद्धा मया प्रोक्तो, दुष्टौ मोहपरिग्रहौ / श्रुत्वाऽगृहीतसङ्केतेत्युक्ता तेनासि भूरिशः // 771 // स्पर्शनादीन्द्रियाणां यः, प्रोक्तो, बाले जडे तथा / मन्दे जडेऽतिविरसो, विपाको बालिशेऽपि च ||772 // सोऽपि चेन्न त्वया बुद्धो, वैराग्यफलशून्यया / काष्ठभूतमहं मन्ये, तन्नूनं तव मानसम् // 773 // इन्द्रियाणां जयाजातं, मनीषिणि विचक्षणे / यद् बुद्धे चोत्तमे चैव, कोविदे च यशः शुचि // 774 // तदाकलय्य यो नाम, संसारान विरज्यते / ततोऽधिको जगत्यस्ति स्वार्थभ्रष्टो न कश्चन // 775 // चित्तवृत्तिस्थितं यत् ते, मया प्रोक्तं बलद्वयम् / आभ्यन्तरं सुहृद्बन्बुसमानं मुग्धमानसे ! // 776 // तद्विलासमपि श्रुत्वा, यदि न प्रतिबुद्धयसे / त्वद्बोधकरणोपायस्ततः खकुसुमोपमः // 777 //

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316