Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 299
________________ 224 महोपाध्यायश्रीयशोविजयगणिविरचिता . [अष्टमः सर्गः इदं च तत् / " ध्रुवाणि यः परित्यज्य, अध्रुवाणि निषेवते / ध्रुवाणि तस्य नश्यन्ति, अध्रुवं नष्टमेव च " // 898 // मुह्यत्येव जनः सर्वो, यद्वा स्वीयप्रयोजने / तत् को दोषो ममेत्येषा, प्रहास्यत्यवभावनाम् // 899 // आन्तरं तदिदं प्रोक्तमानुसुन्दरचेष्टितम् / श्रुत्वेदं मुदिताः सर्वे, पुण्डरीकादिसाधवः // 900 // जहौ सुललिता शोक, संविग्ना च व्यचिन्तयत् / पूर्वाबोधमपेक्ष्याहं, यथाऽस्मि गुरुकर्मिका // 901 // . तदिदं जीवरनं मे, विना तीव्रतपोऽग्निना / न शुद्धयतीति सञ्चिन्त्य, सा गुरूणामनुज्ञया // 902 // कर्तुं तपांसि कष्टानि, प्रवृत्ता विपुलोद्यमा / तद्गात्रं रत्नकनकावलीश्रीपात्रतां ययौ // 903 // लघुभिश्च महद्भिश्च, सिंहनिष्क्रीडितैस्तया / त्रासिताः कर्मणां भेदाः, कलभा यूथपास्तथा // 904 // तस्या भद्रा-महाभद्रे, सर्वतोभद्रिका तथा / भद्रोत्तरा च प्रतिमा, भद्राद्वैतं वितेनिरे // 905 // आचाम्लवर्धमानेन, भावसायुज्यमीयुषा / प्रवर्धमानस्तद्भावः, प्लावयामास पातकम् / / 906 // चान्द्रायणं चरन्त्या च, चन्द्रिकासमया तया / घोतितं स्वकुलव्योम, ध्वस्तं च ध्वान्तमान्तरम् // 907 // संसेव्य यवमध्यानि, वज्रमध्यानि चादरात् / निःस्पृहा मोक्षमार्गस्य, मध्यमध्यासितेव सा // 908 // एवमादितपोभिः सा, क्षालयन्ती स्वकल्मषम् / वाहिनीव स्थिता शुद्धध्यानपूरप्रवाहिनी // 909 // इतश्च पौण्डरीकोऽपि, कृतश्रुतदृढोद्यमः / जातः क्रमेण गीतार्थो, भावितात्मा जितेन्द्रियः // 910 // प्रपच्छ सारं जिज्ञासुस्ततोऽसौ विनयाद् गुरुम् / भगवन् ! द्वादशाङ्गस्य, किं सारमिति कथ्यताम् // 911 // समन्तभद्रगुरवस्ततः प्राहुर्महाशयाः / ध्यानयोगो विनिर्दिष्टः, सारोऽत्र जिनशासने // 912 // साधूनां श्रावकाणां च, मूलोत्तरगुणैः क्रिया / घटिता निखिला बाह्या, ध्यानयोगार्थमीरिता // 913 // मनःप्रसादो मुक्त्यर्थं, साध्यः खलु मनीषिणा / ऐकाय्यापरपर्यायो, ध्यानयोगः स एव च // 914 // विषयान्तरसञ्चारनिरोधात् तच्च जायते / आलम्बनं तदर्थं च, मन्यते नैष्ठिकी क्रिया // 915 // . श्रुत्वा पैशाचिकाख्यानं, कुलवध्वाश्च रक्षणम् / नित्यं संयमयोगेषु, व्यापृतात्मा भवेन्मुनिः // 916 // आत्मारामतया यस्तु, व्युत्थानं न प्रपद्यते / तस्य बाह्यक्रियासाध्य, सिद्धमेव तदुच्यते // 917 // आरुरुक्षुर्मुनिर्व्यानं, श्रयेद् बाह्यक्रियामपि / ध्यानारूढः शमादेव, शुध्यत्यन्तर्गतक्रियः // 918 // ध्यानयोगः शुभः सारः, सर्वप्रवचनस्य तत् / शेषानुष्ठानमप्यूह्यं, सारं तस्याङ्गभावतः // 919 // श्रुत्वा गुरोरिमां वाचं, पौण्डरीकमहामुनिः / कृताञ्जलिः पुनः प्रोचे, स्वशङ्काऽपनिनीषया // 920 // भदन्त ! मोक्षमार्गेऽभूद् , बाल्येऽपि मम कौतुकम् / ततः पृष्टा मया सर्वे, तद्रहस्यं कुतीर्थिकाः // 921 // ततस्तैः कथितं तत्वं, परस्परविलक्षणम् / तथा ह्येके जगुः सर्व, हिंसादि क्रियतामिह // 922 // केवलं बुद्धिलेपोऽत्र, रक्षणीयो मुमुक्षुणा / कर्मण्यकर्मविज्ञाने, कुतः कर्म यदुच्यते // 923 // " कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः / स बुद्धिमान् मनुष्येषु, स युक्तः कृत्स्नकर्मकृत् // 924 // यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् / आकाशमिव पङ्केन, नासौ पापेन लिप्यते" // 925 // अन्येऽभ्यधुविधायाऽपि, पापं ये देहधारिणः / महेश्वरं स्मरन्त्यन्तस्ते मुच्यन्ते न संशयः // 926 // .

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316