Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 286
________________ प्रलो० 486-541 ] वैराग्यरतिः / 211 कुलन्धरेण मक्नमञ्जर्या च समन्वितः / शेषैः श्रेष्ठजनैश्चाहं निष्क्रान्तः सूरिसन्निधौ // 515 // ततोऽभ्यस्ताः क्रिया गाढं प्रियोऽभून्मे सदागमः / अङ्गान्येकादश व्यक्तं पठितानि तदाज्ञया // 516 // इष्टोऽभून्मे भृशं सम्यग्दर्शनाख्यो महत्तमः / जातश्चारित्रधर्मे मे चित्ताबन्धो विशेषवान् // 517 // ज्ञातं विशिष्य तत्सैन्यं धृतो योगः कृतं तपः / प्रमत्ततानदीमुख्याः भग्नाः क्रीडालया द्विषाम् // 518 // संपाल्य चरणं भूरिकालं त्यक्त्वा समाधिभाग् / अन्तेऽनशनतो देहमाद्यौवेयकं गतः // 519 // तत्रोत्तमसुखं भुक्त्वा त्रयोविंशतिवारिधीन् / भार्याज्ञयैरवतकमागतो मनुजालये // 520 // जातः सिंहपुरे तत्र पुत्रो वीणा-महेन्द्रयोः / अहं गङ्गाधरो नाम क्षत्रियो वर्यविक्रमः // 521 // जाति स्मृत्वा व्रतं लात्वा सुघोषाचार्यसन्निधौ / अवेयके द्वितीयेऽहं गतः पूर्वविधानतः // 522 // कृता गमागमाः पञ्च भावमौनाद् दिशाऽनया / अवेयकेषु तत्राभूदेकैकाब्व्युत्तरा स्थितिः // 523 // ततश्च धातकीखण्डे भरते शङ्खसत्पुरे / पुत्रो भद्रामहागिर्योर्जातोऽहं सिंहनामकः // 524 // नृपवंशे महाभूतिः सुप्रतापः शुभाकृतिः / अभूवं यौवनं प्राप्तः कलानामेकमास्पदम् // 525 / / जगृहेऽथ मया दीक्षा धर्मबन्धुमहामुनेः / समीपे तेन सार्धं च विहृतोऽभ्यस्तसत्क्रियः // 526 // जातः स्वल्पेन कालेन द्वादशाङ्गाब्धिपारगः / सदागमस्थितिः काऽपि न स्थिता मदगोचरे / / 527|| ततोऽधिगतसूत्रार्थो धर्मबन्धुमुनीन्दुना / समक्षं सर्वसङ्घस्य स्थापितोऽहं पदे निजे // 528 // आचार्यपददाने मे देव-दानव-मानवैः / कृतो महोत्सवो विश्वमनोविस्मयकारणम् / / 529 / / धन्योऽसि कृतकृत्योऽसि प्रोद्धर्ता जगतामसि / ज्ञातः सदागमो येन संस्तुतो गुरुणेत्यहम् // 53 // मुनयो मानवा देवाः सर्वे मे नम्रतां गताः / गुणैरावर्जिताः सन्तः कुन्दपूर्णेन्दुनिर्मलैः // 531 // विनीताः पण्डिताः शिष्या बभूवुर्बहवो मम / पुरः स्फुरन्ति नो येषां वाचो वाचस्पतेरपि // 532 // विद्यार्थिनः श्रिताः शिष्याः मामागत्य गणान्तरात् / सौरभाकाङ्गिणः पद्मं भृङ्गा इव लतान्तरात् // 533 // मत्तादमाकर्ण्य सिंहनादमिवोद्धतम् / दुर्वादिमत्तमातङ्गैर्दूरादेव पलायितम् // 534 // स्वशास्त्रभासः प्रथितास्तेजोभानोर्ममोदये / छन्नाश्च परशास्त्रार्था ग्रहांशव इवाभवन् // 535 // मद्देशनासुधां भव्या ग्रामाऽऽ-कर-पुरादिषु / विततैः श्रोत्रचुलुकैः पायंपायं मुदं ययुः // 536 // मद्यशः पटहध्वानैः पूर्ण ब्रह्माण्डमण्डलम् / दिशः सर्वा अपि व्याप्ताः प्रसरद्भिर्गुणैर्मम // 537 // सत्यं सिंहोऽसि धाम्ना त्वं त्वया भूर्भूषिताऽखिला / इति मां नम्रमू‘नस्तीथिका अपि तुष्टुवुः // 538 // तादृशीं सूरिपदवीभूतिं प्रेक्ष्य ममाद्भुताम् / असूययेव रुष्टा मे पापिष्ठा भवितव्यता // 539 // चिन्तितं च तया पूर्व प्रस्तावो यो मयाऽऽस्थितः / साम्प्रतं सोऽस्ति तदिमं अवे मोहादिभूभुजाम् // 540 // ते हि मे मुखमीक्षन्ते याचका धनिनो यथा / तदद्य पूरयाम्याशां तेषामेषा प्रसेदुषी // 541 // 1. वराग्यरतिग्रन्थः एतच्छ्लोक 524 )पर्यन्त एवोपलभ्यते / प्रत्यन्तरं चास्य ग्रन्थस्य नान्यत्र समासाद्यते / अग्रेतनपत्राणि ग्रन्थस्यास्य विनष्टानि ज्ञेयानि / अतः प्रस्तुतानुसन्धानार्थ महोपाध्यायश्रीमद्यशोविजयगणिप्रथितवैराग्यकल्पलतातोऽग्रेतनो ग्रन्थसन्दर्भः (श्लोक 525 तः आग्रन्थपरिसमाप्ति) अत्रावतारितोऽस्माभिः //

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316