Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 284
________________ 209 ग्लो० 429-485 ] वैराग्यरतिः। ततस्तेन नृपाः स्वस्वकन्यादानेऽनुकूलिताः / प्रावर्तन्त विवेकाद्रौ दातुमेताः पुरोदिताः // 458 // अत्रान्तरे च विषयाभिलाषो मोहभूपतिम् / प्राह संसारिजीवोऽसाविमाः कन्या वृणोति चेत् // 459 // ततो वयं परिक्षीणास्तन्नोपेक्षाऽत्र युज्यते / कर्तव्यः सर्वथा यत्नः सत्त्वमालम्ब्य निर्भयम् // 460 // यतः" तावद्भयेभ्यो भेतव्यं यावद्भयमनागतम् / आगतं तु भयं दृष्ट्वा प्रहर्त्तव्यमशङ्कितैः // 461 // अनुमेने महामोहो न्याय्यं तन्मन्त्रिणो वचः / समर्थितं भटैः शेषैः सन्नद्धमखिलं बलम् // 462 // भूयः सम्भूय ते योद्धु कृतोत्साहाः समागताः / जाताः पर्याकुलाश्चित्ते केवलं दृष्टसाध्वसाः // 463 // ततः सविनयं पृष्टा सर्वैस्तैर्भवितव्यता / न्याय्यं किमधुनाऽस्माकं भगवत्यभिधेहि नः // 464 // सा प्राह भद्रा ! भवतां रणारम्भो न युज्यते / यत्कर्मपरिणामोऽस्मिन्नार्यपुत्रेऽधुना हितः // 465 // शुभाशयादयस्तेन विशेषात् तस्य मीलिताः / करिष्यत्यधुना सम्यक् स्वबलस्यैव पोषणम् // 466 // अधुना युध्यमानानां प्रलयस्तदनेन सः। सम्पत्स्यते ततः कालयापनां कर्तुमर्हथ // 467 // ग्दा त्ववसरो भावी वक्ष्यामि भवतां तदा / अहं दत्तावधानाऽस्मि सदा युष्मत्प्रयोजने // 468 // संहृतस्तै रणादेशस्ततस्तदनुरोधतः / संलीनैः केवलं स्वस्वाः प्रयुक्ता योगशक्तयः // 469 // समजायन्त कल्लोलास्तन्माहात्म्येन मे हृदि / सूरिणोक्तं हिताः कन्या यदा त्वं परिणेष्यसि // 470 // तदा प्रव्राजयिष्येऽहं प्रव्रज्या चातिदुष्करा / भुजाभ्यां तरणं ह्येतत् स्वयम्भूरमणोदधेः // 471 / / नैष्ठिकं यत्यनुष्ठानं वपुर्मे सुखलालितम् / रोगातङ्कास्तथा रूक्षवृत्तिं नेदं क्षमिष्यते // 472 // बाधिष्यते च मदनमञ्जरीविरहेण मे / द्राधीयसाऽतिमृद्वङ्गी तुषारेणेव पद्मिनी // 473 // जातो मनाग् मनोभङ्ग इत्यादि ध्यायतो मम / चिन्तितं च तदा किं ताः पाणौ गृण्हामि नाधुना // 474 // सुखैः प्रसृमरेस्तैस्तैयौवनं गमयाम्यहम् / वार्धके प्रव्रजिष्यामि स्वाधीनाः परिणीय ताः // 475 / / वितर्कोऽयमभूत् सर्वः सद्बोधे दूरवर्तिनि / आगतायाथ सर्वोऽयं प्रोक्तोऽस्मै स्वाशयो मया // 476 // सद्बोधः प्राह न न्याय्यमिदं देवेन मन्त्रितम् / इदं ह्यज्ञानताचिह्न स्वहितप्रतिबन्धकम् // 477 // न च स्वाभाविकमिदं किन्तु तेषां विजम्भितम् / पापानामधुना ते हि त्वद्विघ्नायोपतस्थिरे // 478 // मयोक्तमार्य ! ते पापा निराकार्याः कथं मया ? / तेन प्रोक्तं निजबलाद् मयोक्तं तत् प्रदर्शय // 479 // ततः प्रवेश्य मां चित्तसमाधानाख्यमण्डपे / नृपाश्चारित्रधर्मादीन् सद्बोधोऽदर्शयन्मम // 480 // कृता तैः प्रतिपतिर्मे सर्वे सम्मानिता मया / प्रवृत्तास्ते द्विषो हन्तुं सेनया चतुरङ्गया // 481 // दृष्ट्वैव तेषां संरम्भं भयेनोद्धान्तमानसाः / पापोदयं पुरस्कृत्य नष्टा मोहादयो द्विषः // 482 // तैस्तु भग्नास्तदावासाः शोधिता च महाटवी / द्विषन्नाशाद् यशस्तेषामखिला व्यानशे दिशः // 483 // किश्चित् क्षयं गता किञ्चित् प्रशान्तत्वमुपागताः / निलीय केवलं पापाः स्थितास्ते बकचर्यया // 484 // प्रारब्धो मे तदा कर्तुं विवाहो भावबान्धवैः / तत्राष्टौ मातरः पूर्व स्थापितास्ताश्च पूजिताः // 485 // 1. भावाचि // * वै-२७

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316