Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ 208 महोपाध्यायश्रीयशोविजयगणिविरचिता [ अष्टमः सर्गः / रुद्धो मार्गस्तदाऽऽगत्य सद्बोधसचिवस्य तैः / चारित्रधर्मसैन्यं चेदागत तावती भुवम् // 429 // घोरमायोधनं लग्नं ततश्च बलयोस्तयोः / परस्परसमाह्वानरोषनिर्घोषभीषणम् // 430 // एकतो विधुवच्छुभं भ्रमरच्छवि चान्यतः / बलद्वयं मिलद्गङ्गा-कालिन्दीजलवद् बभौ // 431 // भग्नयोधं हतगजं छिन्नच्छत्रं पतद्रथम् / बलयोस्तदभूद् युद्धं मिथः पौरुषशालिनोः // 432 // जयः स्यादिह कस्येति द्रष्टुं संशयसक्रमात् / जयश्रीः संशयारूढा मन्ये नैकमपि श्रिता // 433 // स कर्मपरिणामाख्यस्तदैवं पर्यचिन्तयत् / पक्षपातं स्फुटं कुर्वे कथं साधारणो ह्यहम् // 434 // मोहाद्या भिन्नचित्ताः स्युः सद्बोधस्य स्फुटे कृते / पक्षपाते तदा 'तैर्मे युक्तं नाकाण्डविड्वरम् // 435 / / न च तन्मम युक्तं यत् साम्प्रतं मेऽस्ति वल्लभम् / बलं चारित्रधर्मीयं भवजन्तुमनोरुचेः // 436 // दोषेष्वेव निबध्नी यदा मनः / तदा चिरन्तनस्थित्या गतिर्मोहादयो मम // 437 // तन्न तेषां मनो भेयं पोष्यं धर्मबलं च मे / इति तेन भवच्चित्ते वर्द्धिता वरभावना // 438 // यावत् त्वं भावनासौधमारूढो गुणधारण ! / तावत् सद्बोधसहितं बलं प्रबलतां गतम् // 439 // .. स्फीते त्वद्भावनामन्त्रे मोहाद्याः क्षीणतां गताः / ततः सद्बोधसैन्येन सर्वं मोहबलं जितम् / / 440 // दत्तः प्रहारः सर्वेषां महामोहादिविद्विषाम् / चूर्णितश्च विशेषेण ज्ञानसंवरणो नृपः // 441 // मन्दाक्षलक्ष्या निस्यन्दाः स्थिताः पापोदयादयः / पार्श्वे सविद्यः सद्बोधस्तव निर्विघ्नमागतः // 442 // हर्षोल्लासस्ततस्तेऽभूत् परिणीता च कन्यका / राजंस्त्वयाऽखिलं तत्वं ज्ञातमेव ततः परम् / / 443 // तदिदं भावनावृद्धः कारणं तव भूपते ! / हर्षोल्लासस्य चोत्पन्नं रजन्यां नात्र संशयः // 444 // मयोक्तमधुना किं ते कुर्वन्ति मम शत्रवः ? / भगवानाह भूमीश ! कुर्वते कालयापनाम् // 445 // उदीर्णास्ते परिक्षीणाः परे चोपशमं गताः / चित्तवृत्तिमहाटव्यां निलीयैवाखिलाः स्थिताः // 446 / / प्रस्तावे मत्सराध्माताः करिष्यन्ति रणं पुनः / सद्बोधवचनात् सर्वे हन्तव्यास्ते तदा त्वया // 447|| तत् प्रमाणीकृतं वाक्यं मया भगवतस्ततः / विद्वता मासकल्पे ते सम्पूर्णेऽन्यत्र सूरयः // 448 // ततस्तदुपदिष्टार्थो विशिष्यानुष्ठितो मया / प्रसादितं मनो बाढं शरीरं परिकर्मितम् // 449 // . विहितं चित्तवृत्तौ मे सद्बोधेन प्रवेशनम् / प्रदर्शितौ द्वौ पुरुषौ शुभ्रौ रम्यौ सुखावहौ // 450 // उक्तं च तेन द्वावेतौ धर्म-शुक्लाभिधौ नरौ ! तव प्रवेशको राज्ये कार्यस्तेनाऽऽदरोऽनयोः // 451 // ततश्च दर्शिताः पीत-पम-शुक्लाभिधाः स्त्रियः / विद्युत्-पद्म-स्फटिकभास्तेन तिस्रो मनोहराः // 452 // उक्तं च प्रथमस्येमास्तिस्रोऽपि परिचारिकाः / शुक्लैवैका द्वितीयस्य विज्ञेया पोषकारिणी // 453 // तदेतासु त्वया सम्यग् वर्तितव्यं महाशय ! / पुरुषौ दास्यतो राज्यमेताभिः पोषिताविमौ // 454 // ततस्तद्वचनं पथ्यं स्वीकृत्याहं पुनः पुनः / चित्तवृत्तौ विशन् सार्धं विलसामि स्म लीलया / / 455 / / सद्बोधेन सह स्मोचैर्मन्त्रयामि मुहुर्मुहुः / मानयामि स्म सम्यक्त्व-गृहिधर्म-सदागमान् // 456 // गतेषु कुर्वतश्चैवं किञ्चिदूनेषु पञ्चसु / मासेषु मे भृशं तुष्टः स कर्मपरिणामराट् // 457 / / 1. तैः स्यात् साद्धं चाका //

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316