Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 285
________________ 210 महोपाध्यायश्रीयशोविजयगणिविरचिता [ अष्टमः सर्गः तासां निवेदितं वीर्यं सद्बोधेन पृथक् पृथक् / आद्या माता यतिं कुर्याद् युगमात्रप्रलोकिनम् // 486 // प्रियं पथ्यं मितं तथ्यं द्वितीया भाषयेद् वचः / तृतीया कारयेत् सर्वदोषवर्जितभोजनम् // 487 // पात्राद्यादाननिक्षेपं सुदृष्टं सुप्रमार्जितम् / माता चतुर्थी मुनिभिः कारयन्ती विजम्भते // 488 // पञ्चमी त्याजयेन्नीत्या देहाऽऽहारमलादिकम् / अनाकुलं मुनेश्चित्तं षष्ठी माता तु रक्षति / / 489 / / सप्तमी कारयेन्मौनं धर्म्य वा भाषयेद् वचः / अष्टमी लीनतां कार्ये(ये) कारयेद् यतनां तथा // 490 // सम्पूज्याचदिने जैनपुराधिष्ठायिका इमाः / शुद्धा चित्तसमाधाने वेदिनिःस्पृहता कृता // 491 // आध्यात्मिकमहःसंज्ञं विस्तीर्ण तत्र निर्मितम् / कुण्डं धर्मेण धृत्यर्चिरुद्दीप्तं जातवेदसः // 492 / / ततो वृद्धकुलस्त्रीभिर्भावनाख्याभिरादरात् / स्नानाङ्गरागभूषादिवधूकर्म विनिर्मितम् / / 493 // ताभिरेव तथा शैषैः स्नपितोऽहं नरेश्वरैः / शमतीर्थोदकैलिप्तोऽवधानैश्चन्दनद्रवैः // 494 // भूषितः कोमलैर्दिव्यैः प्रत्याहारैस्तथाऽशुकैः / ततः प्रवृत्तो विपुलः पाणिग्रहमहोत्सवः // 495 // स्वयं चकार सद्बोधस्तत्र कार्य पुरोधसः / ऋच उच्चारयन् वेदगता अभ्युदयावहाः // 496 // . हूयन्ते कर्मसमिधः क्षिप्यन्ते हुतयोऽनयाः / वितीर्यन्ते तथा लाजाञ्जलयो भववासनाः / / 497 // सांवत्सरः शुभं लग्नं ददानोऽथ सदागमः / अकारयन्मम क्षान्तिदारिकायाः करग्रहम् // 498 // शुभाशयाद्याः सर्वेऽथ प्रमोदेन विजम्भिताः / भ्रान्तानि मण्डलान्युच्चैः प्रवृत्तोऽतिमहोत्सवः / / 499 // तस्मिन्नेव क्रमेणैवं लग्ने शेषा दयादिकाः / परिणीता मया कन्या अष्टौ स्पष्टौजसान्विताः // 500 // ताभिः सहोपविष्टोऽहं जीववीर्यवरासने / चारित्रधर्मराजाद्याः सर्वेऽपि मुदिता भृशम् // 501 // यदैव विद्या कन्या सा परिणीता तदैव मे / लीनो मोहः परं पार्श्वे दग्धरज्जुसमः स्थितः // 502 // यदा तु परिणीतास्ताः क्षान्त्यादिशुचिकन्यकाः / वैश्वानरादिसंहारस्वभावसमवस्थिताः // 503 // गतोऽसौ लीनतरतां तदाऽनीकसमन्वितः / पापोदयश्च संत्रस्तो दूराद् दूरतरं गतः / / 504 // शान्ताबाधस्ततः कान्तान्वितः स्वबलसंयुतः / स्वसंवेदनसिद्धं स्म वेनि सत्यं मुनेर्वचः // 505 // अन्या अपि धृतिश्रद्धामेधाविविदिषासुखाः / मैत्रीप्रमुदितोपेक्षाविज्ञप्तिकरुणादिकाः // 506 // परिणीता मया कन्याः शुभाशयमहीभृतः / ताभिः प्रौढं सुखं मेऽभूत् स्त्रीभिर्विलसतः सह // 507|| समागता अथाह्लादमन्दिरे निर्मलाभिधाः / सूरयस्ते मया गत्वा सर्वा तत्र वन्दिताः // 508 // ततो विनयनम्रेण तेषामग्रे मयोदितम् / सम्पन्नो भवदादेशो नाथ ! दीक्षाऽथ दीयताम् // 509 // सूरिराह महाराज! जातैव तव भावतः / दीक्षा किमधुना देयं गृहस्थोऽपि यतिर्भवान् // 510 // यदेव जातमधुना वसतोऽपि गृहे तव / यतित्वेऽपि विधातव्यभिदमेव विशेषतः // 511 // तथापि व्यवहारोऽत्र लङ्घनीयो न धीमताम् / भावस्य दीयते हेतुर्द्रव्यलिङ्गं ततस्तव // 512 // महाप्रसाद इत्युक्त्वा मुदितेन ततो मया / विधायाष्ट दिनान्यहबिम्बपूजां मनोहराम् // 513 // बैन्धूनापृच्छय दत्त्वा च यथेष्ट दानमर्थिनाम् / जनतारणनामानं राज्ये संस्थाप्य नन्दनम् // 514 // 1. वृषलग्नं ज्योतिषिको ददानो // अथ सांवत्सरो रम्ये वृषलग्ने सदागमः // 2. सम्भाल्य बन्धून् //

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316