Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ श्लो० 256-312 ] वैराग्यरतिः / 203 तस्य सेनापती द्वौ स्तः पाप-पुण्योदयाभिधौ / प्रतिकूलः स्वभावेन तत्र पापोदयस्तव // 284 // यत् कर्मपारणामस्य सैन्यं विद्वेषि ते दृढम् / तदेवाधिकरोत्येष हितः पुण्योदयस्तु ते // 285|| यत् कर्मपरिणामस्य सैन्यं ते बान्धवाधिकम् / तदेवाधिकरोत्येष पूर्णिमाविधुनिर्मलः // 286 // पुण्योदयः क्वचिद्दत्तो भवितव्यतया तव / स च पापोदयोऽनादिरूढस्त्वामन्ववर्त्तत // 287 // अनन्तकालभ्रमणदुःखं तेन व्यधायि ते / हिंसादिषु हितत्वं च तेनैव परिकल्पितम् / / 288 // पुण्योदयश्च तदोषाद् हितकारी न लक्षितः / तेनैव चित्तवृत्तेस्त्वं महाराज्याद् बहिष्कृतः // 289 // छादितं तेन चारित्रधर्मादिबलमाणिकम् / महामोहादि सैन्यं च पोषितं दुःखकारि ते // 290 // पुण्योदयोऽपि नो तेनानुबद्धोऽनुबबन्ध ते / सुखौघमन्तःसंलोनज्वरानुद्भवसन्निभः // 291 // दोषः पुण्योदयस्यास्य तन्न कश्चन विद्यते / किन्तु पापोदयस्यैव दोषः सर्वोऽप्ययं द्विषः // 292 / / मयोक्तं भगवन् ! पापोदयोऽसावधुना कथम् ? / तूणीमास्ते गुरुः प्राह स्वतन्त्रोऽयं न कहिंचित् // 293 // यत्कर्मपरिणामादिनिर्देशेन प्रवर्त्तते / दूरीकृतोऽसावधुना तैर्दुरात्मा त्वदन्तिकात् // 294 // यतः प्रभृति पावें ते समायातः सदागमः / अमीभिस्तत आरभ्य तत्प्राबल्यं निराकृतम् // 295 // ईषदूरे स्थितस्तेऽसौ प्राप्तः पुण्योदयोऽन्तिके / ततः सदागमे प्रीतिः सञ्जाता तेऽन्तराऽन्तरा // 296 // तन्माहात्म्यात् सुखं लब्धं त्वया तैस्त्वं कचित् पुनः / कृतः पापोदयं दत्त्वा दुःखी त्यक्तसदागमः // 29 // आलोच्याऽऽलोच्य तैरेवं मीलितोऽनन्तशस्तव / पापोदयान्तरात् पुण्योदययुक्तः सदागमः // 298 // यदा वेतैस्तवाऽऽनीतः पार्थे सम्यक्त्वनामकः / महत्तमो दूरतरीकृतः पापोदयस्तदा // 299 // नीतस्त्वं विबुधावासे ततः पुण्योदयान्वितः / आनीतो मनुजावासे कृता कल्याणसन्ततिः // 30 // पुनः पापोदयो दत्तस्त्याजितास्ते सुबान्धवाः / एवं चासंख्यवारास्ते कृतौ विरह-सङ्गमौ // 301 // त्वत्तोऽधुना तु तैर्दूरतमः पापोदयः कृतः / मधुवारणपुत्रत्वे तूष्णीमास्ते ततो ह्यसौ // 302 // . आसन्नास्ते कृतास्तैश्च सातपुण्योदयोऽधुना / पापानुबन्धविरहाद् दिव्याः पुण्यानुबन्धिनः // 303 // तेन ते वर्धते नित्यं लौल्यमुक्ता सुखावलिः / हिते ते स्वप्नदृष्टानि मानुषाण्येव जाग्रति // 304 // यदा हि प्रतिकूलानि तान्यभूवंस्तवोपरि / तदा पापोदयद्वारा दुःखं तैस्तव दर्शितम् // 305 // अनुकूलैस्तु तैः पुण्योदयद्वारा सुखासिका / दत्ता ते तेन तान्येव कारणं ते शुभाशुभे // 306 // मयोक्तं तत् किमत्रार्थे वर्तेऽकिञ्चित्करोऽन्वहम् / सूरिराह महासत्त्वमैवं मंस्थाः कदाचन // 307|| अमूनि परिवारस्ते त्वमेवाखिलनायकः / त्वद्योग्यतामपेक्ष्यैव तेषां तास्ताः प्रवृत्तयः // 308 // ततस्ते कारणं मुख्यं सुन्दरेतरवस्तुषु / योग्यताऽनादिशक्त्याख्या परे तु सहकारिणः // 309 // हेतुस्त्वं परिणामित्वात् कार्याणामात्मभाविनाम् / तन्मुख्यः प्रतिपद्यन्ते गौणत्वं चान्यहेतवः // 310 // मयोक्तं नाथ ! यद्येवं कार्यसम्पादको मम / किमियानेव हेत्वोघः किं वाऽस्त्यधिकमप्यतः ? // 311 // सूरिराह महाराज ! शृणु या निर्वृतिः पुरी / अस्ति निर्द्वन्द्वसुखभूनिरातङ्का निरामया // 312 // 1. सविधे गृहिधर्मयुग् //

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316