Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ 190 महोपाध्यायश्रीयशोविजयगणिविरचिता [ सप्तमः सर्गः सद्बोधेनोदितं सम्यक् त्वया संलक्षितोऽवधिः / तद्विज्ञप्तेन स ततो राज्ञा मे प्रहितोऽन्तिके // 792 // तेनोक्तं देव ! विद्येयं प्राभृतीक्रियते यदि / तदा संसारीजीवस्य सन्तोषो जायते महान् // 793 // सद्बोधोऽवोचताद्यापि प्रस्तावोऽस्या न विद्यते / येन संसारिजीवस्त्वां सामान्येनैव भोत्स्यते // 794 // विशेषतश्च त्वद्रूपं यावत् तेन न बुध्यते / न तावद् युज्यते दातुं तस्मै कन्येयमुत्तमा // 795 / / अज्ञातकुलशीलोऽस्याः कुर्याचेत् स पराभवम् / तन्निमित्तं तदा शल्यं स्यादस्माकं दुरुद्धरम् // 796 // तद् गच्छ त्वं विना विद्यां चन्द्रः पूर्णकलामिब / भूयसाऽनेहसा रूपं तावकं स च भोत्स्यते // 797 // आदायाऽहं तदा विद्यामागमिष्यामि तेऽन्तिके / स लप्स्यते शरच्चन्द्रस्फुरज्ज्योत्स्नोत्सवं तदा // 798 // सदागमस्य सान्निध्यं मोहादीनां च तानवम् / भवजन्तोः शमलवास्वादो देवदिक्षुता // 799 / / हृद्विश्रोतसिका खेदविश्रामश्चत्यमी गुणाः / विद्यां विनाऽपि भवतो गच्छतस्तत्र भाविनः / / 800 // ततो महामन्त्रिवचो राज्ञश्चाज्ञां प्रमाणयन् / एक एवागतस्तूर्णं मत्पाश्च स महत्तमः / / 801 // इतश्चानन्द-नन्दिन्योः सूनुर्नाम्ना विरोचनः / जातोऽहं मानवावासे सम्प्राप्तश्चारु यौवनम् // 802 // . .. गतोऽहं कानने चित्तनन्दने तत्र संयतः / धर्मघोषो मया दृष्टस्तदाऽभूत् कर्मतानवम् // 803 // निषण्णस्तं महाभागं वन्दित्वा शुद्धभूतले / तेन मां भद्रकं ज्ञात्वा कृता सद्धर्मदेशना // 804 // अत्रान्तरे प्रादुरभूत् पुनर्मम सदागमः / रुचितं तद्वचः पृष्टो मुनिः किमुचितं मम // 805 / / मुनिराह त्वया चिन्त्या दोषाः संसारगोचराः / आराध्यः परमात्मा च सिद्धानन्तचतुष्टयः / / 806 // वन्द्यास्तदुपदिष्टाध्वगामिनो मुनयोऽनघाः / ज्ञेयानि नव तत्त्वानि पेयं जिनवचोऽमृतम् // 807 / / नेयं तदङ्गाङ्गिभावमनुष्ठेयं हितं निजम् / उपचेयं शुभोपायैः पुण्यं पुण्यानुबन्धि च // 808 // विधेयं निर्मलं स्वान्तं हेयं सङ्कल्पमण्डलम् / लेयं गुरुवचः सारं देयं चेतस्तदादरे // 809 // अवगेयं खलवचः स्थेयमक्षुब्धचेतसा / इत्थं ब्रुवाणे सूरीन्द्रे सम्प्राप्तोऽसौ महत्तमः // 810 // वीक्षितश्च सुदुर्भेदग्रन्थिभेदादसौ मया / श्रद्धानमात्मरुच्याऽभूद् मौनीन्द्रे वचने ततः // 811 // बुद्धो बन्धुधिया सम्यग्दर्शनाख्यो महत्तमः / उक्तो मुनीन्द्रो निर्देशं करिष्ये भवतामहम् // 812 // तं मुनीन्द्रं ततो नत्वा गतोऽहं भवने निजे / ततःप्रभृति जातोऽहं सुदृष्टिनिवर्जितः // 813 / / तदेव सत्यं निःशकं यजिनेन्द्रः प्रवेदितम् / एतावन्मात्रतुष्टोऽहं जातः कुग्रहवर्जितः // 814 // ज्ञानं सदागमेनापि तदा मे बहु 'देशितम् / सूक्ष्मो भावः परं दृष्टो न मया मन्दचक्षुषा // 815 // पटुवाचोऽपि गुरवः सूक्ष्मज्ञानस्य हेतवः / विशिष्टयोग्यताऽभावान्न तदानीं ममाऽभवन् // 816 // सूक्ष्मज्ञानोज्झितं जातं ततः श्रद्धानमेव मे / पन्योपमपृथक्त्वे तु क्षीणे श्राद्धत्वमागतम् // 817 // सामान्यतस्तदादेशान्नियमाः पालिता मया / श्रद्धया तत्प्रभावेण गतोऽहं विबुधालये // 818 // सौधर्मे तत्र शयनात् स्फुरत्कुसुमसौरभात् / प्रवरोल्लोचसन्तानाच्छन्नात् कोमलवाससा // 819 // समुत्थितः क्षणार्द्धन ज्योतिर्योतितदिक्पथः / स्फुरत्कोटोरकटक-हार-केयूर-कुण्डलः // 820 // 1. दर्शितम् //

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316